________________
[ ० । ० १
•
] अष्टमोऽध्यायः ।
5
राजिरुत्पन्ना वर्षापेक्षसंरोहा परमप्रकृष्टाष्टमास * स्थितिर्भवति एवं यथोक्तनिमित्तो यस्य क्रोधो ऽनेकविधस्थानौयो। दुरनुनयो भवति स भूमिराजसदृशः । तादृशं क्रोधमनुस्मृतास्तिर्यग्योनावुपपत्तिं प्राप्नुवन्ति ॥ वालुकाराजिसदृशो नाम । यथा ं वालुकार्यां काष्ठशलाकाशर्करादीनामन्यतमेन हेतुना राजिसत्पन्ना वाय्वौ रणाद्यपेक्षसंरोहार्वाग्मामस्य रोहति || एवं यथोक्रनिमित्तोत्पत्रो यस्य क्रोधो ऽहोरात्रं पचं मासं चातुर्मास्य संवत्सरं वावतिष्टते स वालुकाराजिसदृशो नाम क्रोधः" । तादृशं क्रोधमनुमृता मनुष्येषूपपत्तिं प्राप्नुवन्ति ॥ उदकराजि10 सदृशो नाम । यथोदके दण्डशलाकाङ्गुल्यादीनामन्यतमेन हेतुना राजिस्त्पन्ना द्रवत्वादपामुत्पत्त्यनन्तरमेव संरोहति एवं यथोक्तनिमित्तो * यस्य क्रोधो विदुषो ऽप्रमत्तस्य प्रत्यवमर्शेनोत्पत्त्यनन्तरमेव व्यपगच्छति म उदकराजिसदृशः । तादृशं क्रोधमनुस्मृता देवेषूपपत्तिं प्राप्नुवन्ति । येषां त्वेष चतुर्विधो 15 ऽपि न भवति ते निर्माणं प्राप्नुवन्ति ॥
**
मानः स्तम्भो गर्व उत्सेको ऽहंकारो दर्पो मदः स्मय इत्यनर्थान्तरम् । तस्यास्य मानस्य तौत्रादिभावाश्रितानि निदर्शनानि भवन्ति । तद्यथा । शैलस्तम्भसदृशः श्रस्थिस्तम्भ
* C • टमासं स्थिति० ।
+ C अनेकवर्षास्थायौ B अनेकवर्षन्यायौ D वर्षस्यायो only.
+ C वाद्यौ० । TC omits.
SK अर्धात्मासस्य ।
** DC यथोक्तनिमिनोत्पन्नो ।
१७१
||CD संरोहति ।
++ D प्राप्नुवन्तौति ।