________________
. १७२
तत्त्वार्थाधिगमसूत्रम्। [अ० । सू० ११।]
मदृशः दारुस्तम्भमदृशः* लतास्तम्भसदृशा इति । एषामुपसंहारो निगमनं च क्रोधनिदर्शनाख्यातम् ॥
माया प्रणिधिरुपधिनिवतिरावरणं वञ्चना दम्भः कूटमतिमन्धानमनार्जवमित्यनर्थान्तरम् । तस्या मायाणस्तोत्रादिभावाश्रितानि निदर्शनानि भवन्ति । तद्यथा । वंशकुणमिदृशौ । मेषविषाणसदृशौ गोमूत्रिकामदृशी|| निर्लेखनसदृशौति। अत्राप्युपसंहारनिगमने क्रोधनिदर्शनाख्याते ॥ __ लाभो रागो गा मिच्छा मूळ स्नेहः कांक्षाभिष्वङ्ग इत्यनन्तरम् । तस्यास्य लोभस्य तौत्रादिभावाश्रितानि निद
नानि भवन्ति । तद्यथा। लाक्षारागसदृशः कर्दमरागसदृशः 10 कुसुम्भरागमदृशः हरिद्रारागसदृशा इति । अत्राप्युपसंहारनिगमने क्रोधनिदर्शनाख्याते ॥ . एषां क्रोधादीनां चतुणे कषायाणां प्रत्यनौकभूताः प्रतिघातहेतवो भवन्ति । तद्यथा । क्षमा क्रोधस्य मार्दवं मानस्यार्जवं मायायाः संतोषो लोभस्थति।
नारकतैर्यग्योनमानुषदैवानि ॥ ११ ॥
श्रायुष्कं चतुर्भेदं नारकं तैर्यग्योनं** मानुषं दैवमिति ।
13
* D कारस्तम्भसदृशः। + C om. + KD प्रणधि: K उपधिम् वावरणीं SK कुहंद्र। || D gives this as 4th and निर्लेखन as 3rd. TC m.
** B निर्यग्योनि र नैर्यम्योनि K मानण्यं ।