________________
तत्त्वाधाधिगमसूत्रम्। [५० । सू०१०।]
वृष्णकाष्ठकरोषानयो निदर्शनानि भवन्ति । इत्येवं मोहनीयमष्टाविंशतिभेदं भवति ॥ __ *अनन्तानुबन्धी सम्यग्दर्शनोपघाती। तस्योदयाद्धिा सम्यग्दर्शनं नोत्पद्यते पूर्वोत्पन्नमपि च प्रतिपतति । अप्रत्याख्यानकषायोदयादिरतिर्न भवति । प्रत्याख्यानावरणकषायोदया- 5 धिरताविरतिर्भवत्युत्तमचारित्रलाभस्तु न भवति । संज्वलनकपायोदयाद्यथाख्यातचारित्रलाभो न भवति ॥
क्रोधः कोपो रोषो देषो भण्डनी भाम इत्यनान्तरम् । तस्यास्य क्रोधस्य तीवमध्यविमध्यमन्दभावाश्रितानि निदर्शनानि भवन्ति । तद्यथा । पर्वतराजिसदृशः भूमिराजिमदृशः वायु- 10 काराजिसदृशः उदकराजिसदृश इति । तत्र पवतराजिसहशो नाम। यथा प्रयोगविस्रसामिश्रकाणामन्यतमेन हेतुना पर्वतराजिरुत्पना नैव कदाचिदपि संरोहति एवमिष्टवियोजनानिष्टयोजनाभिलषितालाभादीनामन्यतमेन हेतुना यस्योत्पत्रः क्रोध श्रा मरणाव व्ययं गच्छति जात्यनारानुबन्धी निरनुनयस्तोवा- 15 मुशयोऽप्रत्यवमर्शश्च भवति स पर्वतराजिसदृशः । तादृशं क्रोधमनुस्मृता|| नरकेषूपपत्तिं प्राप्नुवन्ति ॥ भूमिराजिसदृशो नाम । यथा भूमे र्भास्कररश्मिजालात्तस्नेहाया वाय्वभिहताया
D adds कलिः ।
* DK add सच। + C omits हि। SC व्यपगच्छति D आमरणासान्न व्यपगच्छति। || DC here and hereafter अनमृता । ना B भूमौ भा......स्नेहायां वायुभिर्हनायां ।