________________
तत्त्वार्थाधिगमसूत्रम्। [.२ । सू० ५२ ।)
न्धनश्वापदवजनि*_तादिभिः .. चुत्पिपामाशीतोष्णादिभिश्च इन्होपक्रमैरायुरपवर्त्तते । अपवर्तनं शौघमन्तर्मुहर्ताकर्मफलोपभोगः । उपक्रमो ऽपवर्तननिमित्तम् ॥
अत्राह। यद्यपवर्तते कर्म तस्मात्कृतनाशः प्रमज्यते यस्मान वेद्यते। अथास्त्यायुष्कं कर्म बियते च तस्मादकृता- 5 भ्यागमः प्रसज्यते । येन सत्यायुष्के म्रियते ततश्चायुष्कस्य कर्मण घाफल्यं प्रमज्यते। अनिष्टं चैतत् । एकभवस्थिति चायुष्कं कर्म न जात्यन्तरानुबन्धि तस्माबापवर्तनमायुषो ऽस्तौति ॥ अत्रोच्यते । इतनाशाकृताभ्यागमा||फल्यानि कर्मणो न विद्यन्ते । नाप्पायुष्कस्य जात्यन्तरानुबन्धः । किं तु यथोक- 10 रुपक्रमैरभिहतस्य सर्वसंदोहेनोदयप्राप्तमायुष्कं कर्म शौनं पच्यने तदपवर्तनमित्युच्यते । संहतशुष्कटणाराशिदहनवत् । यथाहि संहतस्य शुष्कस्यापि हराशेरवयवशः क्रमेण दह्यमानस्य चिरेण दाहो भवनि तस्यैव शिथिल *प्रकोणापचितस्य सर्वतो युगपदादौपितस्य पवनोपक्रमाभिहतस्याश दाहो भवति। 15 तद्वत् । यथा वा सङ्ख्यानाचार्य: करणलाघवाथै गुणकारभागहाराभ्यां राशिछेदादेवापवर्तयति न च मङ्ख्येयस्यार्थस्थाभावो भवति तद्वदुपक्रमाभिहतो मरणसमुद्दातदुःखातः कर्म- :
* B वनाहिघाता., K स्वादिधाता। A वज्रोपघातादिभिः । + A अपवर्तवे। .
K यद्यपवयते । 8 K प्रसज्यात् ।
|| KB •मासाफल्यानि। K संहमणराशिशवदहन । ** C adds a 1 ++ सर्वशो। + B K add अर्थस्य। $ K B राशि