________________
[अ० २ । सू० ५२]
हितोयोध्यायः ।
5
___ औपपातिकाश्चरमदेहा उत्तमपुरुषा अमयेयवर्षायुष इत्येवे ऽनपवायुषो भवन्ति । तत्रौपपातिका नारकदेवाश्चेत्युक्तम् । चरमदेहा मनुष्या एव भवन्ति नान्ये। चरमदेहा अन्यदेहा इत्यर्थः । ये तेनैव शरीरेण सिध्यन्ति । उत्तमपुरुषास्तीर्थकरचक्रवर्त्यर्धचक्रवर्तिनः। अमङ्खन्यवर्षायुषो मनुष्याः तिर्यग्योनिजाश्च भवन्ति। सदेवकुरूत्तरकुरुषु मान्तरदीपकाखकर्मभूमिषु कर्मभूमिषु च सुषमसुषमायां सुषमायां सुषम दुःषमायामित्यसोन्यवर्षायुषो मनुष्या भवन्ति। अत्रैव बाह्येषु
द्वीपेषु समुद्रेषु तिर्यग्योनिजा असङ्ख्येयवर्षायुषो भवन्ति । 10 औपपातिकाश्चामङ्येयवर्षायुषश्च निरुपक्रमाः । चरमदेहाः
मोपक्रमा निरुपक्रमाश्चेति। एभ्य औपपातिकचरमदेहासङ्ख्येयवर्षायुर्यः भेषा मनुष्यास्तिर्यग्यो निजाः मोपक्रमा निरुपक्रमाश्चापवायुषो ऽनपवायुषश्च भवन्ति । तत्र ये ऽपवायुषस्तेषां विषशस्त्रकण्टकाग्युदकाह्यशि||ताजीर्णशनिप्रपातोद्ध
* II. 35. + B नान्ये चरमदेहा इत्यदेहा इत्यर्थः। Cadds च। SC adds TAYT but s distinctly says the word is not in his
'text. || B उदकानिवानिता, K उदकानिनामिता। A उदकाहिनामिना।
15 मिति । उभयथा च भाग्यमुपलक्ष्यते अविगानात् श्रादावुत्तम
पुरुषास्तीर्थकरादय इति विवृतमुत्तरकालं पुनःपात्तमुत्तमपुरुषग्रहणं निरुपक्रममोपक्रमनिरूपणायामतो भाय्यादेव संदेहः किमस्ति नास्तौति संशयात्तमेवेदमस्माकम् ॥ In श्रावकप्रज्ञप्ति by the same author in verse 74, उत्तमपुरुष in this context is adopted.