________________
तत्त्वार्थाधिगमसूत्रम् । [अ० २। सू०-११, ५२ ।]
.. न देवाः ॥५१॥ .. देवाश्चतुर्निकाया अपि नपुंसकानि न भवन्ति । स्त्रियः पुमांसश्च भवन्ति । तेषां हि शुभगतिनामापेक्षे स्त्रीपुंवेदनौये पूर्वबद्धवनिकाचिते उदयप्राप्ते हे एव भवतो नेतरत् । पारिशेष्या छ गम्यते जरावण्डपोतजास्त्रिविधा भवन्ति स्त्रियः पुमांसो । नपुंमकानौति ॥
अत्राह । चतर्गतावपि संमारे किं व्यवस्थिता स्थितिरायुष उताकालमृत्युरप्यस्तौति । अत्रोच्यते । द्विविधान्यायूंषि । अपवर्तनीयानि अनपवर्तनीयानि च । अनपवर्तनीयानि पुनर्दिविधानि । सोपक्रमाणि निरुपक्रमाणि च। अपवर्तनीयानि तु 10 नियतं मोपक्रमाणैति ॥ तत्र
औपपातिकचरमदेहोत्तमपुरुषासयेयवर्षायुषोऽनपवायुषः ॥५२॥
___ * S perhaps परिशेषाच।
+ B चि.।
Komits तु।
१ Var S omits उत्तमपुरष। After discussing this point very
elaborately S sums up by saying he is very doubtful as to the
true reading. A portion of it is as follows :... उत्तमपुरुषास्तीर्थकर चक्रवर्तिबलदेववासुदेवादयः केचिदभिदधते नास्ति सूत्रकारस्योत्तमपुरुषग्रहणमिति तत्कथं तीर्थक- 15 रादिसंग्रहमिति चेदेवं मन्यन्ते चरमदेहग्रहणानाहौप्यन्ते कथं ये किल चरमदेहास्ते नियमत एवोत्तमा भवन्ति उत्तमास्तु चरमदेहत्वेन भाज्या वासुदेवादय इति तस्मादनार्षमुत्तमपुरुषग्रहण