________________
[अ० २ । सू० ५० ]
द्वितीयोऽध्यायः ।।
प्रवाह । श्रास चतसृषु संसारगतिषु को लिङ्गनियम इति । अत्रोच्यते । जीवस्यौदयिकेषु भावेषु व्याख्यायमानेषकम् । त्रिविधमेव खिङ्गं स्त्रीलिङ्ग पुंलिङ्गं नपुंसक
लिङ्गमिति ॥ तथा चारित्रमोहे नोकषायवेदनौये विविध 3 एव वेदो वक्ष्यते । स्त्रीवेदः पुंवेदो नपुंसकवेद इति ॥ तस्मात्रिविधमेव लिङ्गमिति ॥ तत्र -
नारकसंमूर्छिनो नपुंसकानि? ॥ ५० ॥ नारकाच सर्वे| मंमूर्छिनश्च नपुंसकान्येव भवन्ति । न स्त्रियो न पुर्मासः । तेषां हि** चारित्रमोहनीयनोकषायवेदनौया10 श्रयेषु त्रिषु वेदेषु नपुंसकवेदनौयमेवैकमभगतिनामापेक्षं
पूर्वबद्धनिकाचितमुदयप्राप्तं भवति नेतरे इति ॥
* K जीवस्यौदथिकभावेष। t VIII. 10. || C सर्वे twice ।
+ II. 6. 8 Varsनपुंसकाः।
C. 5001
** K omits हि।
उच्यते । प्रत्येकशरीराणाममङ्येयानि माधारणास्वनन्ताः तेषामनन्तानामेकं शरीरं भवतीत्यतोऽमद्ध्येयानि न पुनरनन्तानामपि प्रत्येकं शरीरमस्ति तस्मात्मुष्टुक्रममङ्ख्येयानौति ॥ औदारिक15 गरौरेभ्यः तैजसकार्मणान्यनन्तगुणानि । तानि हि प्रत्येकं सर्व
जौवाना संसारिणं भवन्त्यतोऽनन्तानि न पुनरेकं तैजसं कार्मणं वा बहनामिति ॥ एवमेतेभ्यः कारणदिभ्यः नवभ्यो विशेषेभ्यः शरीराणां नानात्वं प्रतिष्ठितमवसातव्यमिति ॥
* B adds सिद्ध।