________________
तत्त्वार्धा धिगमसूत्रम्।
[• रासू० ४६ f]
परे इत्युक्तः प्रदेशभेदः प्राक् ॥ तथावगाहनाकृतो विशेषः। सातिरेकयोजनमहामौदारिकममये यप्रदेशेषु यावत्खवगाढं भवति । तेभ्यो बहुतरकामङ्ये यप्रदेशावगाढं योजमवक्षप्रमाणं घेफ्रियं भवति । श्राहारकमाभ्यामल्पतरप्रदेशावगाढं भवति । हस्तमात्रत्वात् । तैजसकार्मणे लोकान्तायताकाभश्रेष्यवगाडे । भवतः ॥ तथा स्थितिकृतो भेदः । औदारिकं जघन्येनान्तमुहूर्तस्थिति उत्कर्षेण त्रिपल्योपमस्थिति । वैक्रियं जघन्येनान्त मुहर्तस्थिति उत्कर्षण त्रयस्त्रिंशत्मागरोपमस्थिति । श्राहारकमन्तर्मुहर्तस्थित्येव । तैजसकार्मणयोः सन्तानानुरोधादनादित्वमपर्यवमानता चाभव्यसम्बन्धितया अनादित्वं मपर्यवमानता च 10 भव्यसम्बन्धित्वेनेति । तथाल्पबहुत्वकृतो विशेषः। सर्वस्तोकमाहारकं यदि संभवति कदाचित्र संभवत्यपि । किं कारणम् । येन तस्थान्तरमुक्तं जघन्येनेकः समय उत्कृष्टेन पलासाः तद्यदि भवति ततो जघन्यैकमादिं कृत्वा यावदुत्कर्षण नवसह. साणि युगपद्भवन्याहारकशरीराणम् । श्राहारकाईक्रिय- 15 . शरीराण्यमये यगुणनि मारकदेवानाममधे यत्वात् श्रमधे यो- सर्पिणौसमयराशिसममङ्यानि भवन्ति । वैक्रियशरीरेभ्य बौदारिकारोराज्यमय यगुणानि तिर्यक्शरीरमनुष्याणामसङ्ये यत्वात् अमय योत्सर्पिण्यवसर्पिणीसमथराशिमममयानि । ननु च तिर्यञ्चोऽनन्ताः तत्कथमानग्ये मत्यमय याणि शरीराणि स्य: 20
* II 39 II 401 +K.सहचप्रमाणमौदा।