________________
०२ । ०५२ ।] featuोऽध्यायः ।
प्रत्ययमनाभोगयोगपूर्वकं करणविशेषमुत्पाद्य फलोपभोगलाघवार्थं कर्मापवर्तयति न चास्य फलाभाव इति ॥ किं चान्यत् । यथा वा धौतपटो जलार्द्र एव संहतश्चिरेण शोषमुपयाति स एव च वितानितः सूर्यरश्मिवाय्वभिहतः * चिप्रं शोषमुपयाति 5 न च संहते तस्मिन्प्रभूतस्नेहागमो नापि वितानिते । ऽत्नशोषः तद्वद्यथोक्तनिमित्तापवर्तनैः कर्मणः चिप्रं फलोपभोगो भवति । न च कृतप्रणाशा कृताभ्यागमाफल्यानि ॥
इति तत्त्वार्थाधिगमे ऽर्हत्प्रवचनसंग्रहे? द्वितीयोऽध्यायः समाप्तः ॥
* K निम्मरश्मिवाष्यभिहतः ।
* A adds समि ।
9
+ K तस्मिनभूम से हागमो । $ C adds भाष्यतः ।