________________
[अ०६ । सू० ६ ।]
नवमोऽध्यायः ।
१८५
तत्कथं चमितव्यमिति चेदुच्यते। क्रोधनिमित्तस्यात्मनि भावाभावचिन्तनात् परैः प्रयुक्तस्य क्रोधनिमित्तस्यात्मनि भावचिन्तनादभावचिन्तनादा* चमितव्यम्।। भावचिन्तनात् तावविद्यन्ते मय्यते दोषाः किमत्रासौ मिथ्या ब्रवीति चमितव्यम्। 5 भावचिन्तनादपि चमितव्यं नैते विद्यन्ने मयि दोषा यान
ज्ञानादसौ ब्रवीति क्षमितव्यम् । किं चान्यत् । क्रोधदोषचिन्तनाच्च चमितव्यम् । क्रुद्धस्य हि विद्वेषा|मादनस्मृतिभ्रंशव्रतलोपादयो दोषा भवन्तौतिा। किं चान्यत् । बालस्वभाव
चिन्तनाच्च परोक्षप्रत्यक्षाको शताडन**मारणधर्मभ्रंशानामुत्त10 रोत्तररक्षार्थम् । बाल इति मूढमाह । परोक्षमाक्रोशति बाले
क्षमितव्यमेव । एवंखभावा हि बाला भवन्ति । दिल्या च मां परोक्षमाक्रोशति न प्रत्यक्षमिति। लाभ एव मन्तव्य इति । प्रत्यक्षमप्याक्रोशति बाले चमितव्यं । विद्यत एवैतहालेषु । दिल्या च मा प्रत्यक्षमाक्रोशति न ताडयति । एतदप्यस्ति 15 बालेवितिता लाभ एव मन्तव्यः। ताडयत्यपि बाले क्षमितव्यम्।
एवंखभावा हि बाला भवन्ति । दिल्या च मां ताडयति न
* C •चिननाच।
+ Perhaps s omits from परैः all down to क्षमितव्यं D omits भावचिन्तनादभावचिन्तनाद्दा क्षमितव्यं।
D adds मिथ्या। $ DK add इति। ॥ K विद्विषात्माद। १ D omits इति । ** D थाक्रोशनताडण। tf C धर्मभङ्ग। -- Domits एव । $$ C omits fati |III CD ATST: and omits fa after it. 24
---