________________
[iघ ३ । सू। १३ । ]
ढतीयोऽध्यायः ।
ये एते मन्दरवंशवर्षधरा* जम्बूद्वीपे ऽभिहिता एते द्विगुण धातकोखण्डे द्वाभ्यामिष्वाकारपर्वताभ्यां दक्षिणोत्तरायताभ्यां विभक्काः। एभिरेव नामभिर्जम्बूद्वौपकसममङ्ख्याः पूर्वार्ध चाप
रार्धं च चक्रारकसंस्थिता निषधसमोच्छ्रायाः कालोदखवणजल5 स्पर्शिनो वंशधराः सेवाकाराः। अरविवरसंस्थिता वंशा इति॥
पुष्करार्धे च ॥ १३॥ यश्च धातकीखण्डे मन्दरादीनां सेवाकारपर्वतानां सङ्ख्याविषयनियमः स एव पुष्करार्ध वेदितव्यः ॥
ततः परं मानुषोत्तरो नाम|| पर्वतो मानुषलोकपरिक्षेपी 10 सुनगरप्राकारवृत्तः पुष्करवरदौपार्धविनिविष्टः काञ्चनमयः**
सप्तदशैकविंशति योजनशतान्युच्छ्रितश्चत्वारि त्रिशानि क्रोश चाधो धरणीतलमवगाढो योजनसहस्रं द्वाविंशमधस्ताविस्तृतः सप्तशतानि त्रयोविंशानि मध्ये चत्वारि चतुर्विंशान्युपरौति ॥
* K मन्दरषंशाः । + K चक्रारसंस्थिता। + K सेष्वाकारमन्दराहीनां पर्वतानां । $ K विशेषनियमः। || K नामा।
CL=750. ** D काञ्चनः। 4 K विंशानि।
द्वाविंशतिम् ।
विस्तरतो विवक्षितस्ततो ग्रन्थलक्षापरिभाषिताया जम्बूदोपदेशनायाः पटुप्रज्ञेस्तैर्विस्तणद्भिरपि कियदत्र विस्तत्रं स्यात् विस्तारार्थिनो वा बहुगुणः सिद्धान्त एव तत्कृतसूत्रेभ्य इत्यत उपेक्षणीयस्तदभिप्राय इति ।
Contrast Doctor Bhandarkar's Report in the search for Sanskrit Mss for the year 1883-84 P. 408 and 409.