________________
तत्त्वार्थाधिगमसूत्रम् । [ ० ३ | सू० १४ । ]
न कदाचिदस्मात्परतो जन्मतः संहरणतो वा चारणविद्याधरर्द्धिप्राप्ता श्रपि मनुष्या भूतपूर्वा भवन्ति भविष्यन्ति च । अन्य समुद्वातोपपाताभ्याम् । अत एव च मानुषोत्तर इत्युच्यते' ॥
तदेवमर्वाङ्ं मानुषोत्तरस्यार्घटतीया दौपाः समुद्रद्दयं 5 पञ्चमन्दराः पञ्चत्रिंशत्क्षेत्राणि चिंशद्वर्षधरपर्वताः पञ्च देवकुरवः पञ्चोत्तराः कुरवः शतं षष्ठ्यधिकं चक्रवर्तिविजयानां द्वे शते पञ्चपञ्चाशदधिके* जनपदानामन्तरदीपाः षट्पञ्चाशदिति ॥
श्रचाह । उक्तं भवता मानुषस्य स्वभावमार्दवार्जवत्वं चेति तच के मनुष्याः क्व चेति । अत्रोच्यते
प्राग्मानुषेात्तरान्मनुष्याः ॥ १४ ॥
६
* K पञ्चपञ्चाशे इति प्रत्यन्तरेजन । [VI.18]
10
१ . मारणान्तिक समुङ्घातेन समुपहृतः कश्चिदर्घटतोयौपान्तरवर्ती बहिर्वर्तिद्दौपसमुद्रेषूत्पत्स्यते तेन चोत्पत्तिप्रदेशे प्रक्षिप्तमात्मप्रदेशजालमिलिकागतिना पश्चात् म्रियते तत्र व्यवस्थित इति ॥ तथोपपातमङ्गीकृत्य जन्माभिसंबध्यते । बहिर्दीपसमुद्रवर्तिना व्यसुमता मनुष्यायुर्निबद्धमर्धटतौयद्दौपाभ्यन्तरमेवोत्पत्स्यते वक्रगत्या तस्य तन्मनुष्यायुर्वक्रकाले विपच्यते तदैव चासौ मनुष्यो जातस्तदुदयवर्तित्वात् ॥
२ S. ये त्वेतद्भाष्यं गमनप्रतिषेधदारेण विद्याधरर्द्धिप्राप्तानामाचक्षते तेषामागमविरोधः । सर्वेषां हि चारणादीनामागमे गमनाभ्यनुज्ञानात् । बहिर्जन्ममरणे न संभाव्येते ॥