________________
[अ० ३। सू० १५ ।]
ढतीयोध्यायः ।
प्राग्मानुषोत्तरात्पर्वतात्पञ्चत्रिंशत्सु क्षेत्रेषु मान्तरद्वौपेषु जन्मतो मनुष्या भवन्ति । संहरणविद्यर्द्धियोगात्तु* सर्वेष्वर्धतीयेषु द्वौपेषु समुद्रदये च समन्दरशिखरेविति ।
__ भारतका हैमवतका इत्येवमादयः क्षेत्रविभागेन। जम्ब5 द्वीपका लवणका इत्येवमादयो द्वौपसमुद्रविभागेनेति ॥
आया ग्लिशश्च ॥ १५ ॥
द्विविधा मनुष्या भवन्ति । श्रार्या निशश्च ॥
तत्रार्याः षड्विधाः । क्षेत्रायः जात्यार्याः कुलार्याः कार्याः शिल्पार्या भाषार्या इति। तत्र क्षेत्रार्याः पञ्चदशसु कर्मभूमिषु 10 जाताः तद्यथा भरतेष्वर्धषड्विंशतिषु जनपदेषु जाताः जेषेषु च
चक्रवर्तिविजयेषु । जात्यार्या इक्ष्वाकवो विदेहा हरयो ऽम्बष्ठाः ज्ञाताः कुरवो वुवुनाला उग्रा भोगा| राजन्या इत्येवमादयः । कुलार्याः कुलकराश्चक्रवर्तिनो बलदेवा वासुदेवा ये चान्ये श्रा
हतीयादा पञ्चमादा सप्तमादा कुलकरेभ्यो वा विशद्धान्वयप्रकृतयः। 15 कर्मार्या यजनयाजनाध्ययनाध्यापनप्रयोगा कृषिलिपिवाणिज्य
योनिपोषणवृत्तयः। शिल्पार्यास्तन्तुवाय* *कुलाचनापिततनवाय
* K. B omit तु। + K जाम्बूद्वीपका लावणकाः। B खेच्छाच। SK वुणाला। || K भोजाः। | B प्रयोगे K वनप्रयोग। ** B तन्तवाय ।
१ D. Colophon भरतोत्तरार्धजा मनुष्या अपि सुगुरूपदेशादिसामग्रीसदावे योग्यत्वेन चारित्राद्यवाप्य सिध्यन्तीति समयः ॥