________________
तत्त्वार्याधिगमसूत्रम् । [अ३ । सू०१५। ]
देवटादयो* ऽस्पसावद्या प्रागर्हिता जौवाः । भाषा नाम ये शिष्टभाषानियतवर्ण लोकरूढस्पष्ट शब्दं पञ्चविधानामप्यार्याणां संव्यवहारं भाषन्ते ॥ - अतो विपरीता खिशः । तद्यथा। हिमवतचतसृषु विदिचु चौणि योजनशतानि लवणममुद्रमवगाह्य चतसृणं 5 मनुष्यविजातीनां चत्वारो ऽन्तरद्वौपा। भवन्ति त्रियोजनमतविष्कम्भायामाः। तद्यथा। एकोरुकाणामाभाषका लाङ्गलिकानां** वैषाणिकानामिति ॥ चत्वारि योजनशतान्यवगाह्म चतुर्योजनशतायामविष्कम्भा एवान्तरद्यौपाः। तद्यथा। हयकर्णनां गजकर्णानां गोकर्णानां शकुलो कर्णानामिति ॥ पञ्च 10 मतान्यवगाह्य पञ्चयोजनशतायामविष्कम्भा एवान्तरद्यौपाः । तद्यथा । गजमुखाना?? व्याघ्रमुखानामादर्शमुखानां गोमुखानामिति॥ षड् योजनशतान्यवगाह्य तावदायामविष्कम्भा एवान्तरदौपाः । तद्यथा। अश्वमुखानां हस्तिमुखानां सिंहमुखानां व्याघ्रमुखानामिति ॥ सप्त योजनशतान्यवगाह्य तावदायामविष्कम्भा 15
* A. C दवदादयो K तुन्तवायेत्येवमादयो। + K गर्हिना। + B वैपरौना। $ Perhaps s adds हिमवतः प्राक्पशाच चत। || K अनन्तरद्वौपा। TA भाषिकाणां K चाभाषिका D भाषिकाणां । •* B लातिनां लाङ्गुलौनां । t+ B विषाणिनां। #S. शुष्कलौक B शकुलि । $$ A. S चादर्शनमेषहयगजमुखमामानः ।
*
++