________________
[अ० ३ । सू० १६ ।].
ढतीयोऽध्यायः ।
एवान्तरद्वीपाः। तद्यथा। अश्वकर्णसिंहकर्णहस्तिकर्ण*कर्णप्रावरणनामानः ॥ अष्टौ योजनशतान्यवगाह्याष्टयोजनशतायामविष्कम्भा एवान्तरद्दीपाः । तद्यथा। उल्का मुखविद्युज्जिहा
मेष?मुखविद्युहन्तनामानः ॥ नवयोजनशतान्यवगाह्य नवयोजन5 शतायामविष्कम्भा एवान्तरद्वौपा भवन्ति । तद्यथा । घनदन्त
गूढदन्तविशिष्ट|दन्तशुद्धदन्तनामानः ॥ एकोरुकाणमेकोरुकद्वौपः। एवं शेषाणामपि स्वनामभिस्तुल्यनामानो वेदितव्याः ॥ शिखरिणो ऽप्येवमेवेत्येवं षट्पञ्चाशदिति ॥
भरतैरावतविदेहाः कर्मभूमयो ऽन्यत्र देवकुरू10 त्तरकुरुभ्यः ॥ १६॥ ____ मनुष्यक्षेत्रे भरतैरावतविदेहाः पञ्चदश कर्मभूमयो भवन्ति । अन्यत्र देवकुरूत्तरकुरुभ्यः। संसारदुर्गान्तगमकस्य सम्यग्दर्शनज्ञानचारित्रात्मकस्य मोक्षमार्गस्य ज्ञातारः कर्तार उपदेष्टारच भगवन्तः परमर्षयस्तीर्थकरा अत्रोत्पद्यन्ते। अत्रैव जाताः
* C adds हस्ति। 8 B देष ।
+ K उलूका, C उसका। || C श्रेष्ट।
1 D विद्यज्जिक।
१ S. H -add at the end of the Sutra:
एतच्चान्तरद्दीपकभाष्यं प्रायो विनाशितं सर्वत्र कैरपि दुर्विदग्धैर्येन घमवतिरन्तरद्दीपका भाष्येषु दृश्यन्ते। अनार्धं चैतदध्यवसीयते जीवाभिगमादिषु घट्पञ्चाशदन्तरद्दीपकाध्ययनात् । नापि वाचकमुख्यः सूत्रोल्लसनेनाभिदधत्यसंभाव्यमानत्वात् । तस्मामिद्धान्तिकपाशेविनाशितमिदमिति ।
12