________________
[ ० सू० १२ । ]
पत्र* - प्रवाल- पुष्प-फल-गुला - गुच्छा - लता - वली- तृण-पर्वकायशेवाल-पनक-वलक-कुन जातिनामादि ॥ एवं दीन्द्रियजातिनामानेकविधम् । एवं चौन्द्रियचतुरिन्द्रियपञ्चेन्द्रियजातिनामादीन्यपि ॥
शरीरनाम पञ्चविधम् । तद्यथा । श्रदारिकशरीरनाम वैक्रियशरीरनाम आहारकशरीरनाम तैजसशरीरनाम कार्मणशरीरनामेति?॥ अङ्गोपाङ्गनाम चिविधम् । तद्यथा । श्रदारिकाङ्गोपाङ्गनाम वैक्रिय शरीराङ्गोपाङ्गनाम आहारकशरौरङ्गोपाङ्गनाम । पुनरेकैकमनेकविधम् । तद्यथा । श्रङ्गनाम तावत् 10 शिरोनाम उरोनाम पृष्ठनाम बाडनाम उदरनाम पादनाम ॥ उपाङ्गनामानेकविधम् । तद्यथा । स्पर्शनाम रसनाम घ्राणनाम चचुर्नाम || श्रोचनाम् । तथा मस्तिष्ककपालककाटिकाशङ्खललाटतालुकपोलहनुचिबुकदशनौष्ठभ्रू नयनकर्षनामाद्युपाङ्गनामानि शिरसः । एवं सर्वेषामङ्गानामुपाङ्गानां नामानि ॥ जाति15 लिङ्गाकृतिव्यवस्थानियामकं निर्माणनाम ॥ सत्यां प्राप्तौ निर्मितानामपि शरीराणां बन्धकं बन्धननाम । अन्यथा हि वालुकापुरुषवदबद्धानि शरीराणि स्युरिति ॥ बद्धानामपि च संघातविशेषजनकं प्रचयविशेषात्स घातनाम दारुमृत्पिण्डाय:संघातवत्**। संस्थाननाम षड्विधम् । तद्यथा। समचतुरस्रनाम
5
अष्टमोऽध्यायः ।
* ACK पर for पत्र D puts त्वक् ।
+ KD कुहिन ।
KP omit उपांग ।
+ C मध्छ ।
|| K चक्षुमाम ।
** Vars दापसपिण्ड संघात ।
SK omits इति --
१९५