________________
१७६
तत्वार्थाधिगमसूत्रम्। [
ध
सू० १२।]
न्यग्रोधपरिमण्डलनाम माचिनाम* कुअनाम वामननाम हुण्डनामेति ॥ संहनननाम षड्विधम् । तद्यथा। वज्रर्षभनाराचनाम अर्धवज्रर्षभनाराचनामा नाराचनाम अर्धनाराचनाम कौलिकानाम मृपाटिकानामेति ॥ स्पर्शनामाष्टविधं कठिननामादि ॥ रसनामानेकविधं तितनामादि ॥ गन्धनामा- 5 नेकविधं सुरभिगन्धनामादि ॥ वर्णनामानेकविधं कालकनामादि ॥ गतावुत्यत्तुकामस्थान्तर्गतौ वर्तमानस्य तदभिमुखमानुपूर्व्या तत्प्रापणसमर्थमानुपूर्वीनामेति। निर्माणनिर्मितानां शरीराङ्गोपाङ्गानां विनिवेश क्रमनियामकमानुपूर्वीनामेत्यपरे ॥ अरुलघुपरिणामनियामकमगुरुलघुनाम ॥ शरीराङ्गोपा- 10 गोपघातकमुपघातनाम स्वपराक्रमविजयाद्युपघातजनकं वा ॥ परत्रामप्रतिघातादिजनकं पराघातनाम ॥ श्रातपसामर्थ्यजनकमातपनाम ॥ प्रकाशसामर्थ्यजनकमुद्योतनाम ॥ प्राणापानपुद्गलग्रहणसामर्थ्यजनकमुच्छासनाम ॥ लब्धिशिचर्द्धिप्रत्ययस्थाकाशगमनस्य जनक विहायोगतिनाम ॥ 15 . पृथक्शरीरनिर्वर्तकं प्रत्येकशरीरनाम। अनेकजीवमाधारणशरीरनिवर्तकं साधारणशरीरनाम। त्रसभावनिर्वर्तकं चसनाम। स्थावरभावनिर्वर्तकं स्थावरनाम। मौभाग्यनिर्वर्तक सुभगनाम । दौर्भाग्यनिर्वर्तकं दुर्भगनाम । मौखर्यनिर्वर्तकं
* D सादि। + नाराच only in CD omits अर्धवन । D सुपादिकानामेति । * C विनिवेशन।
8 Kadds चाकषण ।