________________
तत्त्वार्थाधिगमसूत्रम्।
[अ० २। सू• 8-६]
ज्ञानं दर्शनं दानं लाभो भोग उपभोगो वौर्यमित्येतानि च* सम्यक्वचारित्रे च नव क्षायिका भावा भवन्तौति । ज्ञानाज्ञानदर्शनदानादिलब्धयश्चतुस्वित्रिपञ्चभेदाः
सम्यक्वचारित्रसंयमासंयमाश्च ॥५॥ ज्ञानं चतुर्भेदं मतिज्ञानं श्रुतज्ञानमवधिज्ञानं मनःपर्यायমালনিনি। মান প্রিন্স সয়ল সুনাম্বা বিশাল मिति। दर्शनं विभेदं चक्षुर्दर्शनमचक्षुर्दर्शनमवधिदर्शनमिति । लब्धयः पञ्चविधा दानलब्धिाभलब्धि गलब्धिरुपभोगलब्धिऊर्यलब्धिरिति । सम्यक्त्रं चारित्रं संयमासंयम इत्येते ऽष्टादश 10 क्षायौपशमिका भावा भवन्तीति। गतिकषायलिङ्गमिथ्यादर्शनाज्ञानासंयतासिद्धत्वले
श्याश्चतुश्चतुल्येकैकैकैकषड्नेदाः ॥ ६ ॥ गतिश्चतुर्भदा नारकतैर्यग्योनिमनुष्यदेवा इति। कषायचतुर्भदः क्रोधी मानौ मायौ लोभौति । लिङ्गं त्रिभेदं स्त्री 13 पुमानपुंसकमिति। मिथ्यादर्शनमेकभेदं मिथ्यादृष्टिरिति । अज्ञानमेकभेदमज्ञानौति। असंयतत्वमेकभेदमसंयतो ऽविरत इति । श्रमिद्धत्वमेकभेदमसिद्ध इति । एकभेदमेकविधमिति । लेण्याः षड्दाः कृष्णलेण्या नौललेण्या कापोतलेण्या तेजो* KC omits च। + K निर्यम्योन। + K puts पुमान् before स्त्रौ । १ कषः संसारस्तस्याय उपादानकारणविशेषः कषायः । स चतुर्धा क्रोधादिस्तदुदयात्रोध्यादिव्यपदेशः। अत्रापि जीवखतत्त्वप्रतिपत्तये क्रोधौति व्यपदेशो न क्रोध इति ।