________________
[अ० २ । सू. ७-६]
द्वितीयोऽध्यायः ।
लेण्या पद्मलेण्या शुक्ललेण्या। इत्येते एकविंशतिरौदयिक*भावा भवन्ति ।
जौवभव्याभव्यत्वादीनि च ॥ ७॥ जीवत्वं भव्यत्वमभव्यत्वमित्येते त्रयः पारिणमिका भावा 5 भवन्तौति । श्रादिग्रहणं किमर्थमिति। अत्रोच्यते । अस्तित्व
मन्यत्वं कर्तृत्वं भोकृत्वं गुणवत्त्वमसर्वगतत्वमनादिकर्मसन्तानबद्धत्वं प्रदेशामरूपत्वं नित्यत्वमित्येवमादयो ऽप्यनादिपारिणामिका जीवस्य भावा भवन्ति । धर्मादिभिस्तु समाना इत्यादिग्रहणेन
सूचिताः । ये जीवस्यैव वैशेषिकास्ते स्वशब्देनोक्ता इति। एते 10 पञ्च भावास्त्रिपञ्चागझेदा जौवस्य स्वतत्त्वं भवन्ति । अस्तित्वादयश्च । किं चान्यत् ।
उपयोगो लक्षणम् ॥८॥ उपयोगो वक्षणं जीवस्य भवति ।
__सविविधो ऽष्टचतुर्भेदः॥६॥ 15 म|| उपयोगो द्विविधः साकारो ऽनाकारच ज्ञानोपयोगो
दर्शनोपयोगश्चेत्यर्थः। स पुनर्यथासङ्ख्यमष्टचतुर्भदो भवति ।
* S probably omits धोदयिक K आदयिका भावा । + K प्रदेशवत्वं। KB • रूपित्वम्। K omits. || Var S omits. S says this is wrong, and in arguing says “यच भेरविधिः तत्र नच्छब्दो न प्रयुज्यते इति का खल नियमः" and further quotes VI 2 and VIII 2 in support of his argument.
6.....---