________________
दशमोऽध्यायः ।
सङ्ख्येयगुणाः सर्व॑स्तोकाः समुद्रमिद्धाः द्वौपसिद्धाः मयेयगुणाः * । एवं तावदव्यञ्जिते। व्यञ्जिते ऽपि सर्वस्तोका लवणसिद्धाः कालोदसिद्धाः सङ्ख्य यगुणण जम्बूद्दौपसिद्धाः सा यगुणा धातकीखण्डसिद्धाः सङ्ख्ये यगुणः पुष्करार्धसिद्धाः सङ्ख्य यगुणा दूति ॥
काल इति त्रिविधो विभागों भवति श्रवसर्पिणी उत्मर्पिणी श्रनवसर्पिष्युत्सर्पिणीति । अत्र सिद्धानां (व्यञ्जितानां) व्यञ्जिताव्यञ्जितविशेषयुक्तो ऽल्पबहुत्वानुगमः कर्तव्यः । पूर्वभावप्रज्ञापनौयस्य सर्वस्तोका उत्सर्पिणीसिद्धा श्रवसर्पिणीसिद्धा विशेषाधिका श्रनवसर्पिण्युत्सर्पिणीसिद्धाः सङ्ख्येयगुणा इति । प्रत्युत्पन्न10 भावप्रज्ञापनीयस्याकाले सिध्यति । नास्त्यल्पबहुत्वम् ।
गतिः । प्रत्युत्पन्नभावप्रज्ञापनीयस्य सिद्धिगतौ सिध्यति । नास्त्यल्पबहुत्वम् । पूर्वभावप्रज्ञापनीयस्यानन्तरपश्चात्कृतिकस्य मनुष्यगतौ सिध्यति । नास्त्यल्पबहुत्वम् । परम्परपश्चात्कृतिकस्यानन्तरा गतिश्चिन्त्यते । तद्यथा । सर्वस्तोकास्तिर्यग्योन्यनन्तर15 गतिसिद्धा मनुष्येभ्यो ऽनन्तरगतिसिद्धाः सङ्ख्येयगुणण नारकेभ्यो ऽनन्तर गतिषिद्धाः मयेयगुणा देवेभ्यो ऽनन्तरगतिसिद्धाः सङ्ख्येयगुणा दूति ॥
लिङ्गम् । प्रत्यत्पन्नभावप्रज्ञापनीयस्य व्यपगतवेदः सिध्यति । नास्त्यल्पबहुत्वम् । पूर्वभावप्रज्ञापनीयस्य सर्वस्तोका नपुंसक - 20 लिङ्गसिद्धाः स्त्रीलिङ्ग सिद्धाः सोयगुणाः पुल्लिङ्गसिद्धाः सोय
गुणा दूति ॥
* D असङ्ख्येयगुणाः ।
का० १० । सू
5
७
। ]
२२३
+ C adds व्यञ्जिते । + K कालोयनसिद्धाः ।