________________
तत्त्वार्थाधिगमसूत्रम् । [अ०१०/० । ]
अवगाहना । कः कस्यां शरीरावगाहनायां वर्तमानः सिध्यति । श्रवगाहना द्विविधा उत्कृष्टा जघन्या च । उत्कृष्ट।* पञ्चधनुःशतानि धनुः पृथक्केनाभ्यधिकानि । जघन्या सप्त रत्नयो ऽङ्गुलपृथक्लेन होनाः । एतासु शरीरावगाहनासु सिध्यति पूर्व भावप्रज्ञापनीयस्य । प्रत्युत्पन्नभावप्रज्ञापनीयस्य तु? एतास्व यथास्वं त्रिभागहीनासु सिध्यति ॥
अन्तरम् । विध्यमानानां किमन्तरम् । श्रनन्तरं च सिध्यन्ति मान्तरं च सिध्यन्ति। तत्रानन्तरं जघन्येन द्वौ समयौ उत्कृष्टेनाष्टौ समग्रान् । सान्तरं जघन्येनैकं समयं उत्कृष्टेन षण्मासा इति|| || सङ्ख्या । कत्यकसमये सिध्यन्ति । जघन्येनैक टेनाष्ट- 10 उत्कृष्ट
शतम् ॥
२२२
अल्पबहुत्वम् । एषां क्षेत्रादीनामेकादशानामनुयोगद्वारा मल्पबहुत्वं वाच्यं । तद्यथा ।
क्षेत्रमिद्धानां जन्मतः संहरणतश्च कर्मभूमिमिद्धाश्चा - 15 कर्मभूमि सिद्धाय सर्व स्तोकाः संहरण सिद्धाः जन्मतो ऽसङ्ख्येयगुणः । संहरणं द्विविधम् परकृतं स्वयंकृतं च । परकृतं देवकर्मणण चारणविद्याधरैश्च । स्वयंकृतं चारणविद्याधराणमेव । एषां च क्षेत्राणां विभागः कर्मभूमिरकर्मभूमिः समुद्रा दौपा उर्ध्वमधस्तिर्यगिति लोकत्रयं । तत्र सर्वस्तोका ऊर्ध्वलोकसिद्धाः अधोलोक सिद्धाः सोयगुणः तिर्यग्लोकमिद्धा:
●
उत्कष्टायाम् । + C अङ्गुलटथक्वहीनाः । || D षण्मासानिति ।
5
+ K omits धनः ।
$ Comits तु ।
C चारिणा ।