________________
[अ० १० । सू० ७।]
दशमोऽध्यायः ।
२२१
ऽव्यञ्जिते* च। अव्यजिते विचारित्रपश्चात्कृतश्चतश्चारित्रपश्चात्कृतः पञ्चचारित्रपश्चात्कृतश्च । व्यञ्जिते सामायिकसूक्ष्मसांपरायिकयथाख्यातपश्चात्कृतमिद्धाः छेदोपस्थाप्यसूक्ष्मसम्पराययथाख्यातपश्चात्कृतमिद्धाः मामायिकच्छेदोपस्थाप्यसूक्ष्मसम्पराययथा5 ख्यातपश्चात्कृतमिद्धवाः छेदोपस्थाप्यपरिहारविशुद्धिसूक्ष्ममम्पराययथाख्यातपश्चात्कृतसिद्धवाः सामायिकच्छे दोपस्थाप्यपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातपश्चात्कृतसिद्धाः ॥
प्रत्येकबुद्धबोधितः । अस्य व्याख्या विकल्पश्चतुर्विधः । तद्यथा । अस्ति स्वयंबुद्धसिद्धः । स द्विविधः अहंश्च तीर्थकरः 10 प्रत्येकबुद्धसिद्धश्च । बुद्धबोधितमिद्धाः त्रिचतुर्थो विकल्पः
परबोधकसिद्धाः खेष्टकारिमिद्धाः ॥ .. ज्ञानम्। अत्र प्रत्युत्पन्नभावप्रज्ञापनीयस्य केवलौ सिध्यति । पूर्वभावप्रज्ञापनीयो द्विविधः अनन्तरपश्चात्कृतिकश्च परम्पर
पश्चात्कृतिकश्च अव्यञ्जिते च व्यजिते च । अव्यञ्जिते दाभ्यां 15 ज्ञानाभ्यां सिध्यति । त्रिभिश्चतुर्भिरिति । व्यञ्चिते दाभ्यां
मतिश्रुताभ्याम् । त्रिभिर्मतिश्रुतावधिभिर्मतिश्रुतमनःपर्यायैर्वा । चतुर्भिर्मनिश्रुतावधिमनःपर्यायैरिति ॥
* C व्यंजते चाव्यंजिते च। + D has परिहारविशद्धि for छेदोपस्थाप्य। || D परबोधका खेष्टकारि च ।
+ C कते।
D • सिद्धः ।
१ तीर्थकर, प्रत्येकबुद्ध, परबोधक, खेटकारौ ।