________________
[अ० ४ । • १३ । ]
चतुर्थोऽध्यायः ।
१०१
जाः ॥ भूताः श्यामाः * सुरूपाः सौम्या श्रापौवां नानाभक्तिविलेपनाः सुलमध्वजाः कालाः ॥ पिशाचाः सुरूपाः सौम्यदर्शना हस्तग्रीवासु मणिरत्नविभूषणाः कदम्बवृक्षध्वजाः ॥ इत्येवंप्रकारस्वभावानि वैक्रियाणि रूपचिह्नानि व्यन्तराणां भवन्तीति ॥
aatar देवनिकायः ।
ज्योतिष्काः स्वर्याचन्द्रमसो ग्रह-नक्षत्रप्रकीर्णतारका?श्च ॥ १३ ॥
ज्योतिष्काः पञ्चविधा भवन्ति । तद्यथा । सूर्याचन्द्रमसो 10 ग्रहा नक्षत्राणि प्रकीर्णतारका इति पञ्चविधा ज्योतिष्का इति । श्रसमामकरणमार्षाच्च' सूर्यचन्द्रमसोः क्रमभेदः कृतः यथा गम्येतैतदेवेषामूर्ध्वनिवेश श्रानुपूर्व्यमिति । तद्यथा । सर्वाधस्तात्सूर्यास्ततश्चन्द्रममस्ततो** ग्रहास्ततो नक्षत्राणि ततो ऽपि प्रकीर्णताराः । ताराग्रहास्वनियतचारित्वात्सूर्यचन्द्रमसामूर्ध्वमधश्च चरन्ति सूर्यभ्यो 15 दशयोजनावलम्बिनो भवन्तौति । समाद्भूमिभागादष्टसु योजनशतेषु सूर्यास्ततो योजनानामशौत्यां चन्द्रममस्ततो विंशत्यां तारा
* K B place this before भूताः ।
+ B omits K चापीनधराः, D चापोडधराः ।
+ C हा नक्षत्राणि ।
K कुतः ।
$_PK ताराय |
** D ततखारा ग्रहाः ।
|| D स्वर्याचन्द्रमसः ।
१ S कासमासकरणे पारमर्षप्रवचनक्रममेदे च प्रयोजनमाह । कासमासकरणात्तावत्तिर्यमण्डलिकयावस्थानं निषिध्यते । उपर्युपर्यवस्थानम् । × × > वार्षे तु प्राक्चन्द्रः पव्यते पश्वात्सूर्य इति । न चैवमुपरि संनिवेशः ॥