________________
तत्त्वार्थाधिगमसूत्रम् । [१०६ । सू०१६ - २९ ।। निःशौलव्रतत्वं च सर्वेषाम् ॥ १६ ॥ निःशौलव्रतत्वं च सर्वेषां नारकतैर्यग्योनमानुषाणामायुषा - मात्रवो भवति । यथोक्तानि च ।
अथ देवस्यायुषः क आस्रव इति । अत्रोच्यते
सरागसंयमसंयमासंयमाकामनिर्जराबालतपांसि 5 दैवस्य ॥ २० ॥
संयमो विरतिव्रतमित्यनान्तरम् । हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतमिति [VII. 1] वक्ष्यते ॥ संयमासंयमो देशविरतिरणुव्रतमित्यनान्तरम्। देशसर्वतो ऽणुमहतो [VII.2] इत्यपि वक्ष्यते ॥ अकामनिर्जरा पराधीनतयानुरोधाचा- 10 कुशलनिवृत्तिराहारादिनिरोधश्च ॥ बालतपः । बालो मूढ इत्यनन्तरम् तस्य तपो बालतपः । तच्चाग्निप्रवेशमरुत्प्रपातजलप्रवेशादि ॥ तदेवं सरागसंयमः संयमासंयमादौनि च। दैवस्यायुष पासवा भवन्तौति ॥ पाश्रथ नाम्नः क श्रास्त्रव इति । अत्रोच्यते
15 योगवक्रता विसंवादनं चाशुभस्य नाम्नः ॥ २१ ॥
कायवाङ्मनोयोगवक्रता विसंवादनं चाशुभस्य नाम्न श्रास्रवो भवतौति ॥
* DS तिर्यग्योनमानुषाणामायुषा। + K वक्ष्यति। || C सम्यक्त्वं च।
+ D omits अपि । $ B निरोधाच for पनरोधाच । T HDC add चाह।