________________
[ अ० १० । ० ७ । ]
5
दशमोऽध्यायः ।
न्यग्रोधिकाप्रसूतेन विहरता पुरवरे कुसुमनान्त्रि | कौभौषणिना *स्वातितनयेन वात्सीसुतेनार्घ्यम् ॥३॥ श्रर्हद्वचनं सम्यग्गुरुक्रमेणागतं समुपधार्थ । दुःखार्त्त च दुरागमविहतमतिं लोकमवलोक्य ॥ ४ ॥ इदमुचैर्नागर!वाचकेन सत्त्वानुकम्पया दृब्धम् । तत्त्वार्थाधिगमाख्यं स्पष्टमुमास्वातिना शास्त्रम् ॥ ५॥ यस्तत्त्वाधिगमाख्यं ज्ञास्यति च करिष्यते च तत्रोक्तम् । मो ऽव्याबाधसुखाख्यं प्राप्स्यत्यचिरेण परमार्थम् ॥ ६ ॥
इति तत्त्वार्थाधिगमे ऽर्हत्प्रवचनसङ्ग्रहे दशमोऽध्यायः समाप्तः ॥
* C खातिशयेन, D स्वातितनयेनाथा सौसुतेन । S खमाखाचकम् ।
30
२३३
† D दुःखार्त्तकम् ।
SD