________________
[अ०६ । सू० ७-८।] षष्ठोऽध्यायः ।
१४१ तीव्रमन्दज्ञाताज्ञातभाववौर्याधिकरणविशेषेभ्यस्तविशेषः ॥ ७॥
मांपराथिकात्रवाणां* एषामेकोनचत्वारिंशत्साम्परायिकाणां तौबभावात् मन्दभावानातभावादज्ञातभावादिौर्यविशेषादधि5 करण विशेषाच्च विशेषो भवति । लघुर्लघुतरो लघुतमस्तोत्रस्तीव्रतरस्तौव्रतम इति । तद्विशेषाच्च बन्धविशेषो भवति ॥
अत्राह । तीव्रमन्दादयो भावा लोकप्रतीताः । वीर्य च जीवस्य बायोपशमिकः क्षायिको वा भाव इत्युक्तम् [II. 4. 5] । अथाधिकरणं किमिति । अत्रोच्यते
अधिकरणं जीवाजीवाः ॥८॥ अधिकरणं द्विविधम् । द्रव्याधिकरणं भावाधिकरणं च । तत्र द्रव्याधिकरणं छेदनभेदनादि शस्त्रं च दशविधम् । भावाधिकरणमष्टोत्तरशतविधम् [VI. 9] । एतदुभयं जौवाधि
करणमजीवाधिकरणं च ॥ तत्र 15 आद्यं संरम्भसमारम्भारम्भयोगकृतकारितानुमत?
कषायविशेषैस्विस्त्रिस्त्रिश्चतुश्चैकशः ॥ ६॥
श्राद्यमिति सूत्रक्रमप्रामाण्यानीवाधिकरणमाह । तत्समासतस्त्रिविधम् । संरम्भः समारम्भ श्रारम्भ इति ॥ एतत्पुनरेकशः
10
* Some MSS. omit.
+ D एषामेकोद्वचत्वारिंशतः । * B adds भावविशेषात् । $ CDS अनुमति here and throughout this सूच। .