________________
Appendix c.
अथ जम्बूद्दौपसमासः। सर्वजननयनकान्तं नखलेखाविसृतदौधितिवितानम् ।
पादयुगचन्द्रमण्डलमभिरक्षतु नः सदा जैनम् ॥ जम्बूद्दौपः सर्वमध्ये वृत्तो लक्षमानो दैर्घ्य विस्ताराभ्यां योजनत्रिलक्षषोडशमहस्रसप्तविंशद्विशतत्रिगव्यूताष्टाविंशधनुःशतत्रयोदशाङ्गलार्धाङ्गुलमशेषपरिधिः स्वनामदेवताचतुरष्टचतुर्विस्तारोच्छ्रायप्रवेशविजयादिचतुरः वज्रमयजगतोवृतः । माष्टोच्छायचतुर्दादशोपर्यधोविस्तृता । तत्रार्धयोजनो रत्नमयो जालकटको जगत्यष्टभागविस्तृतः । तदुपरि पद्मवरवेदिका कटकमाना विचित्ररत्नमयस्तम्भफलकसंघाटकशचौवंशवंशकवेल्लुकनिर्माणा गवाक्षहेमकिंकि
घण्टारजतमणिमुक्तापातालकरचना वायुसंपातमंघट्टशब्दवती नानालतासंघाटकान्तरस्तम्भान्तराद्युत्पलादिरचना उभयतो वेदिकावनखण्डवती। तानि वनानि रूपरसगन्धस्पर्शशब्दसुखोपेतमणिहणानि रत्नमयत्रिसोपानस्थगनतोरणाष्टमङ्गलध्वजपर्वतकान्दोलकग्रहकमण्डपकामनवेदिकाविच्चित्रजलवापोभूषितानि । तद्दक्षिणभागे भरतमाहिमवतः षड्विंशपञ्चयोजनशतमषट्कलविस्तृतं विजयाव्यगङ्गासिन्धुषोढाविमतं मागधवरदामप्रभामतीर्थद्वारं तत्स्थतबामदेवं तद्दक्षिणभागमध्यायोध्यम् । तन्मध्ये पूर्वापरतः पञ्चविंशतियोजनोच्छ्रायस्तत्पादावगाढः पञ्चामविस्ततो रुचकसंस्थितः सर्वरा* टौ. संघाउकैः नरशरोरयाः पचौभिः प्रतिबन्धः। + टौ• adds वन !