________________
APPENDIX E.
इष्टवियोगाप्रियसंप्रयोगकांक्षासमुद्भवं दुःखम् । प्राप्नोति यत्मरागो न संस्पृशति तद्विगतरागः ॥१२५॥ प्रशमितवेदकषायस्य हास्यरत्यरतिशोकनिमृतस्य । भयकुत्मानिरभिभवस्य यत्सुखं तत्कुतो ऽन्येषाम् ॥१२६॥ सम्यग्दृष्टिनिी ध्यानतपोबलयुतो ऽप्यनुपशान्तः । तं लभते न गुणं यं प्रशमगुणमुपामितो लभते ॥१९॥ नैवास्ति राजराजस्य तत्मुखं नैव देवराजस्य । यमुखमिहेव माधो कव्यापाररहितस्य ॥१२८॥ संत्यज्य लोकचिन्तामात्मपरिज्ञानचिन्तने ऽभिरतः । जितलोभरोषमदनः सुखमास्ते निर्जरः माधुः ॥१२८॥ या चेह लोकवार्ता शरीरवार्ता तपखिना चा च । मद्धर्मचरणवार्तानिमित्त तवयमपौष्टम् ॥१३॥ लोकः खल्वाधारः सर्वषां ब्रह्मचारिणां यस्मात् । तस्मालोकविरुद्धं धर्मविरुद्धं च मंत्याज्यम् ॥१३१॥ देहो नासाधनको लोकाधीनानि माधनान्यस्य । मद्धर्मानुपरोधात्तस्मालोको ऽभिगमनीयः ॥१३२॥ दोषेणानुपकारी भवति परो येन येन विदिष्टः । खयमपि तद्दोषपदं सदा प्रयत्नेन परिहार्यम् ॥१३३॥ पिण्डैषणानिरुक्तः कल्याकल्पस्ययो विधिः सूत्रे । ग्रहणोपभोगनियतस्य तेन नैवामयभयं स्थात् ॥१३४॥
१ H. न लभवे. ४ A. विद्वेष्टि =क्रध्यति
२ A. उपावितो. १H. धर्मचारिणां. ५ A. करप्य. for कप here g hereafter,