________________
[अ० ८ । सू० १६-२१]
पञ्चमोऽध्यायः ।
श्रादितस्तिहां कर्मप्रकृतौनां ज्ञानावरणदर्शनावरणवेद्यानामन्तरायप्रकृतेश्च त्रिंशत्मागरोपमकोटौकोव्यः परा स्थितिः ॥
सप्ततिौहनीयस्य ॥ १६ ॥ *मोहनौयकर्मप्रकृतेः सप्ततिः मागरोपमकोटौकोव्यः परा 5 स्थितिः ॥
नामगोत्रयोविंशतिः ॥ १७॥ नामगोत्रप्रकृत्योविंशतिः सागरोपमकोटौकोव्यः परा स्थितिः ।
चयस्त्रिंशत्सागरोपमाण्यायुष्कस्या ॥ १८॥ 10 आयुष्कप्रकृतेस्त्रयस्त्रिंशत्मागरोपमाणि परा स्थितिः ॥
__ अपरा हादशमुहूर्ता वेदनीयस्य ॥ १६ ॥ वेदनौयप्रकृतेरपरा द्वादश मुहूर्ताः स्थितिरिति ॥
नामगोत्रयोरष्टौ ॥२०॥ नामगोत्रप्रकृत्योरष्टौ मुहूर्ता अपरा स्थितिर्भवति ॥
शेषाणामन्तर्मुहूर्तम् ॥ २१॥
15
* D adds मोहनौया।
+ A •णायषः।
A • मुहूर्ता K •मुहर्ताम् ।