________________
तत्त्वार्थाधिगमसूत्रम् ।
[ ३०१३-१५ । ]
स्थिरनाम । विपरीतम स्थिरनाम । श्रादेयभाव * निर्वर्तकमादेव
यशोनिर्वर्तकं यशोनाम |
नाम । विपरीतमनादेयनाम | विपरीतमयशोनाम | तीर्थकर त्वनिर्वर्तकं तीर्थकरनाम तांस्तान्भिावान्नामयतीति नाम । एवं सोत्तरभेदो नामकर्मभेदो
Stafवधः प्रत्येतव्यः ॥
१७८
उच्चैर्नीचैश्च ॥ १३ ॥
उच्चैर्गोत्रं नोचैर्गीत्रं च । तत्रोच्चैर्गोत्रं देशजातिकुलस्थानमानसत्कारैश्वर्याद्युत्कर्षनिर्वर्तकम् । विपरीतं नौचेगीचं चण्डालमुष्टिक? व्याधमत्स्यबन्धदास्यादिनिर्वर्तकम् ॥
दानादौनाम् ॥ ॥ १४ ॥
अन्तराय: पञ्चविधः * * । तद्यथा । दानस्यान्तरायः लाभस्यान्तरायः भोगस्यान्तरायः उपभोगस्यान्तरायः वीर्यान्तराय इति ॥
उक्तः प्रकृतिबन्धः । स्थितिबन्धं वक्ष्यामः ।
5
10
आदितस्तिसृणामन्तरायस्य च चिंशत्सागरो - 15 पमकोटीकोव्यः परा स्थितिः ॥ १५ ॥
* B adds भाव । + K तान् only once. † CD add द्विभेदं गोचम् । $ मौचिक D मौष्टिक | || D दानलाभभोगोपभोगबौर्याणाम् C adds अन्तरायः । न D दानादीनामन्तरायः ।
** Comits .
++ P doubts whether is a part of the text.