________________
APPENDIX E.
श्राप्तवचनं प्रवचनं चाज्ञा विचयस्त' दर्थनिर्णयनम् । श्रास्रवविकथागौरवपरोषहाद्यैर पायस्तु ॥ २४७॥ श्रश्शुभशुभकर्मपाकानुचिन्तनार्थो विपाकविश्वयः स्यात् । द्रव्यक्षेत्राकृत्यनुगमनं संस्थानविचयस्तु ॥ २४८॥ जिनवरवचनगुणगणं संचिन्तयतो वधाद्यपायांश्च । कर्मविपाकान् विविधान् संस्थानविधौननेकांश्च ॥ १४८ ॥ नित्योद्विग्नस्यैवं क्षमाप्रधानस्य निरभिमानस्य ।
धुतमायाकलम ेल निर्मलस्य जितसर्वतृष्णस्य ॥ २५० ॥ तुल्यारण्यकुलाकुलविविक्तबन्धुजनशत्रु वर्गस्य । समवामीचन्दनकल्पनप्रदेहादिदेहस्य ॥ २५.१ ॥ आत्मारामस्य मतः समटणमणिमुक्त लेष्टुकनकस्य । स्वाध्यायध्यानपरायणस्य दृढमप्रमत्तस्य ॥ २५२॥ अध्यवसायविशुद्धेः प्रशस्त" योगेर्विशुध्यमानस्य । चारित्रशुद्धिमय्यामवाप्य लेश्याविशद्धिं च ॥ २५३ ॥ तस्यापूर्वकरणमथ घातिकर्मचयैकदेशोत्थम् ।
71
ऋद्धिप्रवेकविभववदुपजातं जातभद्रस्य ॥ २५४ ॥ मातर्द्विरसेव्वगुरुः प्राप्य र्द्धिविभूतिमसुलभामन्यैः ।
सक्तः प्रशमरतिसुखे न भजति तस्यां मुनिः सङ्गम् ॥ २५५ ॥ या सर्वसुरवरर्द्धिर्विस्मयनीयापि मानगारद्धैः । नार्घति सहस्रभागं कोटिशतसहस्रगुणितापि ॥ २५६ ॥
१ A. वाज्ञाविजयः . २ A. परोषहादेष्वपायत. ३ A. कलिमल. ५. A. संप्राप्य.
A. प्रमत.