________________
तत्वार्थाधिगमसूत्रम् ।
खद्योतकप्रभाभिः मोऽभिबुभूषेच भास्कर मोहात् । थोऽतिमहाग्रन्थाथै जिनवचनं संजिक्षेत* ॥२६॥ एकमपि तु जिनवचनाद्यमानिर्वाहक' पदं भवति । श्रयन्ते चानन्ताः मामायिकमात्रपदसिद्धाः ॥२०॥ तस्मात्तप्रामाण्यात् समासतो व्यामतश्च जिनवचनम् । श्रेय इति निर्विचार ग्राह्यं धाय च वाच्यं च ॥२८॥ न भवति धर्मः श्रोतुः सर्वस्यैकान्ततो हितश्रवणात् । ब्रुवतोऽनुग्रहबुड्या वस्त्वेकान्ततो भवति ॥२८॥ श्रममविचिन्यात्मगतं तस्माच्छ्रेयः मदोपदेष्टव्यम् । श्रात्मानं च परं च हि हितोपदेष्टानुग्रक्षाति ॥३०॥ नर्ते च मोक्षमार्गाद्धितोपदेशोऽस्ति जगति कृत्स्नेऽस्मिन् । "तस्मात्परमिममेवेति मोक्षमार्ग प्रवक्ष्यामि । ३१॥
॥ इति सम्बन्धकारिकाः समाप्ताः ॥
* B संजिक्षेत्।
१ सरहौतमप्यभ्यस्यमानमुत्तरोत्तरज्ञानकारणत्वाद्भवोत्तारकमित्यर्थः ॥ २ s बागम ।
३ निःशंकम्। ४ ग्राह्यमध्ययमश्रवणाभ्यां धार्यमनुप्रेक्षणादिभिः वाच्यमर्थविचारणा
दिभिः॥ ५ s उत्कृष्टम् । इमं हितोपदेशम ॥
At the end of the commentary on these Karikas S las the following verse : इतौयं कारिकाटीका शास्त्रटीकाचिकीर्षणा संदृब्धा देवगुप्तेन प्रौतिधर्मार्थिना सता ॥ Then he gives five vei ses as his introduction.