________________
तत्त्वार्थाधिगमसूत्रम् ।
प्रथमोऽध्यायः ।
सम्यग्दर्शनज्ञानचारिचाणि मोक्षमार्गः ॥ १ ॥
च्यामः ।
सम्यग्दर्शनं सम्यग्ज्ञानं सम्यक्चारिचमित्येष * त्रिविधो मोक्षमार्गः । तं पुरस्ताल्लचणतो विधानतश्च विस्तरेणोपदेशास्त्रानुपूर्वीविन्यासार्थं तुद्देश मात्रमिदमुच्यते । 5 एतानि च समस्तानि मोक्षसाधनानि । एकतराभावेऽप्यसाधनानौ त्यतस्त्त्रयाणां ग्रहणम् । एषां च पूर्वलाभे भजनौयमुत्तरं । उत्तरलाभे तु नियतः पूर्वलाभः । तत्र सम्यगिति प्रशंसार्थे निपातः समञ्चतेवर भावः ? दर्शनमिति । "दृशेर
*
B • त्येव ।
↑ K omits इति ।
+ A & B तद्देश० ।
SK भावे ।
- १ S शास्त्रक्रमरचनार्थम् । अवशिष्ट पदार्थाभिधानं उद्देशः । २s च = हि ।
३s व्युत्पत्तिपतेऽप्यर्थप्रदर्शनायाह समञ्चतेर्वा
संपूर्वादच स्वाध्यमेतद्रूपमित्यर्थः ... समञ्चति मच्छति व्याप्नोति सर्वान्द्रव्यभावानिति सम्यग् .. ... वा शब्दो विकल्प प्रदर्शनाय एतस्मिंश्च पक्षे किलाधिगमसम्यग्दर्शनं कथितम् ।
8 H भावो दर्शनं दृशेः । अव्य० ।