________________
[ ० ३ | ० ५ । ]
टतीयोऽध्यायः ।
समुद्दता वैक्रियं भयानकं रूपमास्थाय तत्रैव पृथिवीपरिणामजानि क्षेत्रानुभावजनितानि चायः शूलशिला मुसलमुद्गरकुन्ततोमराखिपट्टिश* शक्त्ययोघनखड्ग यष्टिपरशु भिण्डिमाला दोन्यायुधान्यादाय करचरणदशनैश्चान्योन्यमभिघ्नन्ति । ततः परस्यरा5 भिहता विकृताङ्गा निस्तनन्तो गाढवेदनाः शूनाघातनप्रविष्टा दुव महिषस्नूकरोरभ्राः स्फुरन्तो रुधिरकर्दमे चेष्टन्ते । इत्येवमादौनि परस्परोदौरितानि नरकेषु नारकाणां दुःखानि भवन्तीति ॥
संक्लिष्टासुरोदौरितदुःखाश्च प्राक् चतुथ्यीः ॥ ५ ॥
संक्तिष्टासुरोदौरितदुःखाश्च नारका भवन्ति । तिसृषु भूमिषु प्राक् चतुर्थ्याः। तद्यथा । श्रम्बा ? म्बरीषश्यामशबलरुद्रोपरुद्र कालमहाकालास्यसिपत्रवन||कुम्भौवालुकावैतरणौखरखर" महाघोषाः पञ्चदश परमाधार्मिका मिथ्यादृष्टयः पूर्वजन्मसु संक्लिष्टकर्माणः पापाभिरतय श्रासुरों गतिमनुप्राप्ताः कर्मक्लेशजा एते ताच्छी15 ल्यान्नारकाणां वेदना: समुदीरयन्ति चित्राभिरुपपत्तिभिः । तद्यथा। तप्तायोरसपायननिष्टप्ता** यः स्तम्भालिङ्गनकूटशाल्मल्यग्रारोपणावतारणायोघनाभिघातवासौ ||चुरतचणचारतप्ततैल' भिषे
10
* K सिपट्टिस ।
+ A •पि वेष्टन्ते । K वि चेष्टन्त ।
B चरचर ।
10
+ K भिडिपाता० ।
SB अम्बर
** A पायिनो निवसतः ।
|| K घन for वम ।
++ C बासा |