________________
तत्त्वााधिगमसूत्रम् । [ष । सू. ४
परस्परोदौरितदुःखाः* ॥४॥ - परस्परोदौरितानि दुःखानि नरकेषु नारकाणां भवन्ति । क्षेत्रस्वभावजनिताचाशुभात्युगलपरिणामादित्यर्थः ॥
तत्र क्षेत्रस्वभावजनितपुद्गलपरिणाम: शीतोष्णक्षुत्पिपामादिः । शीतोष्णे व्याख्याते? क्षुत्पिपासे वक्ष्यामः । अनुपरतशुब्के । न्धनोपादानेनावाग्निना तीक्ष्णेन प्रततेन चुदग्मिना दन्दह्यमानशरोरा अनुसमयमाहरयन्ति ते सर्वे पुद्गलानण्या**स्तौबया च नित्यानुषतया पिपासया शुष्ककण्ठोष्ठतालुजिताः सर्वादिधौनपि पिबेयुनं च दृप्तिं समाप्नुयुर्वर्धयातामेव चैषां चुत्तृष्णे इत्येकमादौनि क्षेत्रप्रत्ययानि ॥
. 10 परस्परोदौरितानि च। अपि चोकम् । भक्प्रत्ययो ऽवधि रकदेवानामिति । तबारकेश्ववधिज्ञानमशुभभवहेतुकं मिथ्यादर्शनयोगाचा विभङ्गज्ञानं भवति । भावदोषोपघातात्तु तेषां दुःखकारणमेव भवति । तेन हि ते सर्वतः तिर्यगलमधञ्च दूरत एवाजस्रं दुःखहेतून्पश्यन्ति । यथा च काकोलूकमहिन- 15 कुलं चोत्पत्त्यैव बद्धवैरं तथा परस्परं प्रति नारकाः । यथा वापूर्वाञ् शुनो दृष्ट्वा श्वानो निर्दयं क्रुध्यन्यन्योन्यं प्रहरन्ति च तथा तेषां नारकाणामवधिविषयेण दूरत एवान्योन्यमालोक्य क्रोधस्तौबानुशयो जायते दुरन्तो भवहेतुकः। ततः प्रागेव दुःखसमुहातार्ताः क्रोधान्यादीपितमनसो ऽतर्किता व श्वानः 20 * H K दुःखाया + K adds च here. f K जनितः पहल । $ II. 3. || ef IX. 9. TA नेवा। ** K न चढप्तिमात्रयः। ++ I. 22. K मिथ्यादर्शनोपयोगाच। $8 K चन्याम् for अपर्वान् ।