________________
[अ० ३ । सू ३ । ]
तृतीयोऽध्यायः ।
परिवृतस्य व्यभ्भ्रे नभसि मध्यान्हें निवाते ऽतिरस्कृतातपस्य यादृगुष्णजं दुःखं भवति ततो ऽनन्तगुणं प्रकृष्टं* कष्टमुष्णवेदनेषु नरकेषु भवति । पौषमाघयोश्च मामयोस्तुषारलिप्त गात्रस्य ' रात्रौ हृदयकरचरणाधरौष्टदशनायासिनि प्रतिसमयप्रवृद्धे 5 शौतमारुते निरम्याश्रयप्रावरणस्य यादृक् शीतसमुद्भवं दुःखमशुभं भवति ततो ऽनन्तगुणं प्रकृष्टं कष्टं ||शीतवेदनेषु नरकेषु - भवति। यदि किलोष्ण वेदनान्नरकादुत्क्षिप्य नारकः सुमहत्यङ्गारराशावुद्दौप्ते प्रचिप्येत स किला सुशीतां मृदुमास्तं** शीतलां छायाभिव प्राप्तः सुखमनुपमं विन्द्यान्निद्रां चोपलभेत: 10 एवं कष्टतरं नारकमुष्णमाचचते । तथा किल यदि?? शीत-वेदनाम्नरकादुत्क्षिप्य मारकः कश्चिदाकाशे माघमासे निशि प्रवाते महति तुषाररागौ प्रक्षिप्येत सदन्तशब्दोत्तमकर||| प्रकम्पायास करे ऽपि तत्र सुखं विन्द्यादनुपमां निद्रां चोपलभेत एवं कष्टतरं नारकं शौतदुःखमाचचत इति ॥
अशुभतरविक्रियाः । अशुभतराश्च विक्रिया नरकेषु नारकाणां भवन्ति । शुभं करिष्याम इत्यशुभतरमेव विकुर्वते । दुःखाभिभूतमनसश्च * दुःखप्रतीकारं चिकीर्षवो गरौयम एव ते दुःखहेतुविकुर्वत इति ॥
***
:
15
* K चनन्तगुचप्रकृष्टं । + K अवलिप्त for लिप्त । ↑ B वस्वस्य । $ B यावत्शीतं । || K adds शौतं ।
** B माता K सुशौतम्मृदुमारतां । ++ K
††_K_ उष्णदुःखं । |||| K. B omit कर ।
B omits स किल ।
लभते B • लभ्यते ।
88 K places यदि before किल ।
K सुखमनुपमं विद्यानिद्रां चोपलभेत । *** A अभिहन for अभिभूत C दुर्वातख for दुःख ।
७१