________________
24
APPENDIX C.
तदुत्तरं हरिवर्षं महाहिमवद्दिगुणं पूर्वद्विगुणमान चतुःषष्टिदिनपालनमिथुनम् । तन्मध्ये गन्धापाती वृत्तो ऽरुणाधिवासः शब्दापातिवत् ॥
( इति हरिवर्ष क्षेत्र संक्षेपः ) तदुत्तरस्तपनीयमयो निषधो हरिवर्षद्विगुणविस्तारश्चतुःशतोचः । तन्मध्ये तिगिच्छिहृदश्चतुर्दिसहस्रायामविष्कम्भः तदद्भुतिदेवौसत्कः । तद्दक्षिणगा स्वनामद्दीपा हरिकान्तावत् हरित्पूर्वसमुद्रपातिनी । उत्तरेण मौतोदा पञ्चाशत्प्रवहा तन्मानजिह्निका हरिद्दिगुणकुण्डद्दौपमाना निषधदेवकुरुसूर्यसुलसविद्युत्प्रभहूदमध्यविभागा चतुरशीतिनदौ सहस्रानुगतभद्रशाला द्वियोजनाप्राप्तमन्दरापर निवृत्ता विद्युत्प्रभदारिका अपर विदेहद्विधाकर्ची एकैकविजयादष्टाविंशतिसरित्सहस्रानुगा जयन्तद्वाराघोजगतीभेदा अप रोदधिगा । तत्र नवकूटानि हिमवद्द्रष्टव्यानि (हिमवदत् !) सिद्धनिषधहरिवर्षप्राम्बिदेहहरिष्टतिसौतोदापर विदेहरु चकाख्यानि खनाम
-
देवतानि ॥
( इति निषधोद्धारः )
तदुत्तरो वैडूर्यमयः कौश्रय के सरिहदो नौलः सिद्ध-नौलप्राम्बिदेह-सौता - कौर्ति-नार्थ पर विदेह रम्यको पदर्शनकूटो
निषधमानः । तत्र दक्षिणगामिनी सौता नौलोत्तरकुरु चन्द्रैरावतहूदमाल्यजगदगिरिभेदिनौ प्राविदेहच्छेदिनौ विजयद्वाराधोगतिः सौतोदावत् । तथा नारौ हरिद्वदुत्तरापरोदधिगा ॥
( इति नीलगिरिसमासः )