________________
APPENDIX C.
तदुत्तरं रम्यकं हरिवर्षवत् । पद्मदेवाधिवासः ॥
तत्र च माल्यवान् विजयार्ध:
25
( इति रम्यकम् )
तदुदग्राजतो बुद्ध्याश्रयमहापुण्डरीकहूदी रुक्मी मिद्धरुक्मि रम्यकनरकान्तबुद्धिरौप्यहैरण्यवतमणिकाञ्चनकूटो महाहिमवदत् । तत्र दक्षिणण नरकान्ता पूर्वगा हरिकान्तावत् । रूप्यकूलोत्तरापरगा रोहिद्वत् ॥
( इति रुक्मी )
तदुत्तरं हैरण्यवतं हेमवतवत् । तत्र च विकटापासी प्रभासाधिवासो विजयार्धस्तद्वत् ॥
( इति हैरण्यवतम् ) तदनन्तरस्तपनीयमयो लक्ष्मीभत्कपौण्डरीकहुदवान् शिखरो सिद्धू- शिख- रहैरण्यवत - सुरादेवी - रक्ता- लक्ष्मी - सुवर्ण- रक्तोदागन्धा-पात्यैरावततिगिच्छिकूटो हिमवदत् । ततः सुवर्णकूला दक्षिणा पूर्वगामिनी रोहितांभावत् तथा रक्तारतोदे उत्तरे गङ्गा सिन्धुवत् ॥
( इति शिखरौ )
सर्वोत्तरमैरावतं भरतवत् । तन्मध्ये* विजयार्धो विपर्ययनगरसह्यस्तददेशानलोकपालाभियोग्याधिवासः ॥
(इति ऐरावतम् )
( इति प्रथममाहिकम् )
Var V- तदुपरि च ।