________________
११
तवाची चिममसूत्रम्
1281 सू० ४५-५१ ।]
भवनेषु च ॥ ४५ ॥
भवनवासिनां च दश वर्षसहस्राणि जघन्या स्थितिः ॥
व्यन्तराणां च ॥ ४६ ॥
* व्यन्तराणां च देवानां दश वर्षसहस्राणि जघन्या स्थितिः ॥
परा पल्योपमम् ॥ ४७ ॥
व्यन्तराणां परा स्थितिः पत्योपमं भवति ॥
ज्योतिष्काणामधिकम् ॥ ४८ ॥
ज्योतिष्काणां देवानामधिकं पल्योपमं परा स्थितिर्भवति ॥
ग्रहाणामेकम् ॥ ४८ ॥
ग्रहाणामेकं पस्योपमं परा स्थितिर्भवति ॥
नक्षत्राणामर्धम् ॥ ५० ॥
नक्षत्राणां देवानां पल्योपमा । परा स्थितिर्भवति ॥
तारकाणां चतुर्भागः ॥ ५१ ॥
तारकाणां च ? पल्योपमचतुर्भागः परा स्थितिः ॥
* D adds भवनवासिववत् ।
$ D चषेपस्थोपमं ।
+ D ग्रहणामेकं ।
$ D omits.
5
10