________________
[अ. ४ । सू० ४३, 88 1] -चतुर्थोऽध्यायः।
११७
परा स्थितिः मा लान्तके जघन्या। एवमा सर्वार्थसिद्धादिति । (विजयादिषु चतुषु परा स्थितिस्त्रयस्त्रिंशत्मागरोपमाणि सा त्व जघन्योत्वष्टा सर्वार्थसिद्ध इति) ॥
- नारकाणां च द्वितीयादिषु ॥४३॥ 5 नारकाणां च द्वितीयादिषु भूमिषु पूर्वा पूर्वा परा स्थितिरनन्तरा परतः परतो ऽपरा भवति। तद्यथा। रत्नप्रभायां नारकाणामेकं मागरोपमं परा स्थितिः मा जघन्या
शर्कराप्रभायाम्। त्रौणि मागरोपमाणि परा स्थितिः शर्करा10 प्रभायां मा जघन्या वाचुकाप्रभायामिति । एवं सर्वासु । तमः
प्रभायां द्वाविंशतिः सागरोपमाणि परा स्थितिः सा जघन्या महातमःप्रभायामिति ॥
दश वर्षसहस्राणि प्रथमायाम् ॥४४॥
प्रथमायां भूमौ नारकाणां दश वर्षसहस्राणि जघन्या स्थितिः ॥
* Bomits.
१ तत्र विजयादिषु चतुर्यु जघन्येनैकत्रिंशदुत्कर्षण हात्रिंशत् सर्वार्थ
सिद्धे त्रयस्त्रिंशत्सागरोपमाण्यजघन्योत्कृया स्थितिः । भाष्यकारेण तु सर्वार्थसिद्धे ऽपि जघन्या हात्रिंशत्मागरोपमाण्यधौता तन्न विद्मः केनाप्यभिप्रायेण ॥ The passage in bracket does not form part of the text according to S. Mss., and H give it.