________________
तत्वार्थाधिगमसूत्रम् । [अ०२। सू० ३६-३६1]
मारकाणां देवानां चोपपातो जन्मेति।. . .
. शेषाणां संमूर्छनम् ॥ ३६॥ • जरायवण्डपोतजनारकदेवेभ्यः शेषाणां संमूईनं जन्म । उभचावधारणं चात्र* भवति । जरायुजादौनामेवा गर्भः। गर्भ एव जरायुजादौनाम्।। नारकदेवानामेवोपपातः। उपपात । एवं नारकदेवामाम् । शेषाणमेव संमूर्छनम् । संमूर्छनमेव शेषाणाम् ॥ औदारिकवैक्रियाहारकतैजसकार्मणानि शरौराणि ॥
औदारिकं वैक्रियं श्राहारकं तैजम कार्मणमित्येतानि पञ्च 10 शरीराणि समारिणां जीवानां भवन्ति ।
तेषां परं परं सूक्ष्मम् ॥ ३८॥ तेषामौदारिकादिशरीराणां परं परं सूक्ष्म वेदितव्यम् । तद्यथा। औदारिकादै क्रियं सूक्ष्मम् । वैक्रियादाहारकम् । आहारकातैजसम् । तैजमात्कार्मणमिति ॥
15 प्रदेशतो ऽसङ्ख्येयगुणं प्राक् तैजसात् ॥ ३८ ॥ तेषां शरीराणां परं परमेव प्रदेशतो ऽमङ्ख्येयगुणं भवति * BK omit पत्र। + K जराप्वादीनामेव। Kजराप्वादौनाम् । 8 Some Mss. omit तेषाम्। H omits, but places it after the
सूच । वेषामौदा। १ अत्र केचित्मत्रावयवमविच्छिद्य शरीराणौति एथक सूत्रं कल्पयन्ति । २) स्वल्पाकाशप्रदेशावगाहोति ।। ३ S अनन्तायुकन्धः प्रदेशोऽत्राभिधीयते ।