________________
[अ० २ । सू. ३०, ३५] दितीयोऽध्यायः ।
मप्रतिपक्षा मिश्राश्चैकशो योनयो भवन्ति । तद्यथा । सचित्ता अचित्ता सचित्ताचित्ता शौता उष्णा शीतोष्णा संवृत्ता विवृत्ता मंवृत्तविवृत्ता इति। तत्र देवनारका नामचित्ता योनिः ।
गर्भजन्मनां मिश्रा। त्रिविधान्येषाम् ॥ गर्भजन्मनां देवानां च 5 गौतोष्णा । तेजःकायस्योष्ण। त्रिविधान्येषाम् ॥ नारकैकेन्द्रियदेवानां संवृत्ता । गर्भजन्मनां मिश्रा । विवृत्तान्येषामिति ॥
जराय्वण्डपोतजानां गर्भः ॥३४॥ ... जरायुजानां मनुष्य-गो-महिषाजाविकाश्व-खरो-हगचमर-वराह-गवय-सिंह-व्यावर्ष-दीपि-श्व-स्टगाल-मार्जारादी10 नाम्। अण्डजानां सर्प-गोधा-कलाश-रहकोकिलिका
मत्स्य-कूर्म-नक्र-शिशुमारादीनां पक्षिणां च लोमपक्षाल** हम-चाष-शुक-प्रध-श्येन-पारापत-काक-मयूर-मगु-बक-बलाकादौनां । पोतजानां शालकां-हस्ति-श्वाविल्लापक-प्रशारिका-नकुल-मूषिकादीनां पक्षिणां च चर्मपक्षाणां जलुका-||| 15 वस्णुलि-भारण्ड पचिविरालादीनांषा गर्भा ***जन्मेति ॥ .
नारकदेवानामुपपातः॥३५॥
* KA नारकदेवाना.: + Var S जरावण्डजपीनानां मर्भः। + B महियजाविका। $ A ख र दीपिक-ट। .. || Kग्रहगोलिका। 4 KB मिप्रमारः। ** Var S पक्षिणाम् । th C सञ्जकहस्तिखाविल्लोचक ससारिका । ++ B श्वासहाविद्यापक K श्वसेहाविल्लापक। 8s Var S पक्षिणाम् । III K जल्लका बल्ललि म जलका। - -नामा पिडालादीनां । *** K B गर्भाज्जन्नति ।