________________
85
तत्त्वार्थाधिगमंसूत्रम् । [अ० २। सू० ३२-३४।]
एकसमयो ऽविग्रहः ॥ ३० ॥
-
एकसमयो ऽविग्रहो भवति । श्रविग्रहा गति *र। लोकान्तादप्येकेन समयेन भवति । एक विग्रहा द्वाभ्याम् । द्विविग्रहा त्रिभिः । त्रिविग्रहा चतुर्भिरिति । अत्र भङ्गप्ररूपणण कार्येति ॥ एकं द्दौ वानाहारकः ॥ ३१ ॥
विग्रहगतिसमापन्नो जीव एकं वा समयं द्वौ वा समयावनाहारको भवति । शेषं कालमनुसमयमाहारयति । कथमेकं at aiererrat न बहनीत्यत्र भङ्गप्ररूपण कार्या ॥
अत्राह । एवमिदान भवचये जीवो ऽविग्रहया विग्रहवत्या वा गत्या गतः कथं पुनर्जायत इति चोच्यते । उपपातक्षेत्रं 10 स्वकर्मवशात्प्राप्तः शरीरार्थं पुद्गलग्रहणं करोति । सकषायत्वाजीवः कर्मणो योग्यान्पुद्गलानादत्त इति । कायवाङ्मनःप्राणपानाः पुङ्गलानामुपकारः ? | नामप्रत्ययाः ॥ सर्वतो योगविशेषादिति" वक्ष्यामः । तज्जन्म । तच्च चिविधम् । तद्यथा ।
संमूर्छनगर्भापपाता** जन्म ॥ ३२ ॥
संमूईनं गर्भ उपपात इत्येतत्त्रिविधं जन्म | सचित्तशौतसंवृत्ताः सेतरा मिश्राश्चैकशस्तद्योनयः॥३३॥
संसारे जीवानामस्य विविधस्य जन्मन एताः सचित्तादयः
‡ VIII. 2.
* K अविग्रहमतिरा० ।
§ V. 19.
T VIII. 24.
+ K ज्ञायते ।
|| KB नामप्रत्ययात्स• ।
** KB • पाताब्जना ।
15