________________
[अ० २ । सू० ३०, ३१ । द्वितीयोऽध्यायः ।
कर्मशरीरयोग इत्यर्थः । अन्यत्र तु यथोक्तः कायवाग्मनोयोग इत्यर्थः ॥
अनुश्रेणि गतिः ॥ २७॥ सर्वा गति वानां पुगलानां चाकाशप्रदेशानुश्रेणि भवति 5 विश्रेणिर्न भवतौति गतिनियम इति ।
अविग्रहा जीवस्य ॥२८॥ सिध्यमानांगति/वस्य नियतमविग्रहा भवतीति । विग्रहवतौ च संसारिणः प्राक् चतुर्यः ॥ २६ ॥
जात्यन्तरसंक्रान्तौ संसारिणो जीवस्य विग्रहवतौ चाविग्रहा 10 च गतिर्भवति उपपातक्षेत्रवशात्। तिर्यगर्ध्वमधश्च प्राक
चतुर्य इति। येषां विग्रहवतो तेषां विग्रहाः प्राक् चतुर्यो भवन्ति । अविग्रहा एकविग्रहा दिविग्रहा! त्रिविग्रहा इत्येताचतुःसमयपराश्चतुर्विधा गतयो भवन्ति । परतो न संभवन्ति । प्रतिघाताभावादिग्रहनिमित्ताभावाच्च । विग्रहो वक्रितं विग्रहो 15 ऽवग्रहः श्रेष्यन्तरसंक्रान्तिरित्यनान्तरम् । पुगलानामप्येवमेव ॥
___ शरीरिण|| च॥ जीवानां विग्रहवती चाविग्रहवतौ** च प्रयोगपरिणामवशात् । न तु तत्र विग्रहनियम इति ॥
अत्राह। अथ विग्रहस्य किं परिमाणमिति । अत्रीच्यते । क्षेत्रतो भाज्यम् । कालतस्तु
* A omits इति। + K B सिद्धमानस्य। C विविग्रहास्त्रि । ss probably एवम् for इति । - - || B शारीरिणाम् । 4 Mss. omits च।
. ** A omits Kचाविग्रहा।