________________
54
Appendix E.
विनयफलं शुश्रूषा गुरुशुश्रूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरतिर्विरतिफलं चास्रवनिरोधः ॥७२॥ संवरफलं सपोबलमथ तपसो निर्जरा फलं दृष्टम् । तस्मानियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् ॥७३॥ योगनिरोधाभवसंततिक्षयः संततिक्षयान्मोक्षः । तस्मात्कल्याणानां सर्वेषां भाजनं विनयः ॥७४॥ विनयव्यपेतमनमो गुरुविद्वत्साधुपरिभवनगौलाः । त्रुटिमात्रविषयसङ्गादजरामरवनिरुद्दिनाः ॥७५॥ केचित्मातर्द्धिरसातिगौरवात्सांप्रतेक्षिणः पुरुषाः । मोहात्ममुद्रवायसवदामिषपरा विनश्यन्ति ॥ ७ ६ ॥ ते जात्यहेतु दृष्टान्तसिद्धमविरुद्धमजरमभयकरम् । सर्वज्ञवाग्रमायनमुपनौतं नाभिनन्दान्त ॥७७॥ यहत्कश्चित् चौरं मधुशर्करया सुसंस्कृतं हृद्यम् । पित्तार्दितेन्द्रियत्वाद्वितथमतिर्मन्यते कटुकम् ॥७८॥ तदनिश्चयमधुरमनुकम्पया सद्भिरभिहितं पथ्यम् । तथ्यमवमन्यमाना रागद्दषोदयोवृत्ताः ॥७॥ जातिकुलरूपबललाभबुद्धिवाल्लन्धकश्रुतमदान्धाः । क्लीवाः परत्र ह च हितमप्यर्थ न पश्यन्ति ॥८० ॥
ज्ञात्वा भवपरिवर्ते जातीनां कोटौशतसहस्रेषु । हीनोत्तममध्यत्वं को जातिमदं बुधः कुर्यात् ॥८१॥ नैकाञ्जातिविशेषानिन्द्रियनिर्वृत्तिपूर्वकान्मत्त्वाः । . कर्मवशागच्छन्त्यत्र कस्य का शाश्वती जातिः ॥८२॥ .