________________
तत्त्वार्थाधिगमसूत्रम् । [
अ
सू० ४६i]
शेषाणैति। विक्रियायां भवति* विक्रियायां जायते विक्रयायां निर्वय॑ते विक्रिया वा वैक्रियम् ॥ .. पाहारकम् । श्राहियत इति श्राहार्यम् । श्राहारकमन्तमुहर्तस्थिति । नैवं शेषाणि ॥
तेजसो विकारस्तैजस तेजोमयं तेजःखतत्त्वं शापानुग्रह- 5 प्रयोजनम् । नैवं शेषाणि ॥
कर्मणो विकारः कर्मात्मकं कर्ममयमिति कार्मणम् । नैवं शेषाणि ॥ ___एभ्य एव चार्थविशेषेभ्यः शरीराणां नानात्वं सिद्धम् । किं चान्यत् । कारणतो विषयतः खामितः प्रयोजनतः 10 प्रमाणतः प्रदेशमङ्ख्यातो ऽवगाहनतः स्थितितो ऽल्पबहुलत इत्येतेभ्यश्च नवभ्यो विशेषेभ्यः शरीराणां नानात्वं मिद्धमिति ।
___ * C विक्रियायां भवं।
+ K विक्रयेव वा वैक्रियम्।
K adds इति।
K and B here add a long passage explaining these indicia of distinguishing these different sorts of bodies which is copied verbatim from S. 'एवमन्वर्थसंज्ञाकानि* प्रतिपाद्यौदारिकादौनि एकप्रयत्नप्रसाध्यं लक्षणभेदात् शरीरनानात्वमुपदिशति । एभ्य एव चार्थिविशेषेभ्यः शरीराणां नानात्वं सिद्धम् । उदाराद्यर्थविशे- 15 षेभ्यो विहितलक्षणेभ्यो विविक्तखरूपेभ्य: शरीराणां नानात्वं घटपटादौनामिव लक्षणभेदात्मिद्धमिति ॥
* K संज्ञकानि।
+ B omits च| .