________________
APPENDIX E.
79
श्रीधवलभाण्डशालिकपुत्रयशोनागनायकवितीर्ण। मदुपाश्रये स्थितैस्तैः समर्थितं शोधितं चेति ॥५॥ यदिहाशुद्धं किंचिच्छद्मस्थत्वेन लिखितमस्माभिः । तच्छोध्यं धीमद्भिः सम्यक् संचित्य समयज्ञैः ॥६॥ शास्त्रस्य पौठबन्धः कषायरागादिकर्मकरणार्थाः । अष्टौ च मदस्थानान्याचारो भावना धर्मः ॥७॥ तदनुकथा जीवाद्या उपयोगा भावषड्विधद्रव्यम् । चरणं शौलागानि च ध्यानश्रेणौसमुद्धाताः ॥८॥ योगनिरोधः क्रमशः शिवगमनविधानमन्तफलमस्याः । द्वाविंशत्यधिकारा मुख्या दूह धर्मकथिकायाम् ॥६॥ व्याख्याने तस्य शास्त्रस्य कृत्वा पुण्यं यदर्जितम् । तेन भव्यो जनः सर्वो लभतां शममुत्तमम् ॥१०॥ धात्री धात्रौधरा यावद्यावञ्चन्द्रदिवाकरौ । तावदज्ञानविध्वंसाचन्द्यादेषा सुवृत्तिका ॥११॥ ग्रन्थाग्रमत्र जातं प्रत्यक्षरगणनतः ससूत्रायाः । महत्तेरष्टादश शतानि सच्छोकमानेन ॥१२॥
॥ ग्रन्थाग्रमकतः १८.० ॥
॥ इति औरहइच्छौयश्रीहरिभद्रसूरिविरचिता प्रशमरतिवृत्तिः
समाप्ता ॥