________________
१५२
तत्त्वार्थाधिगमसूत्रम् । [
+ सू०५।]
10
स्तेयायपरभः श्रेयान् ॥ तथा रागद्वेषात्मकत्वाम्मैथुनं दुःखमेव । स्थादेत स्पर्शन सुखमिति तच्च न । कुतः । व्याधिपतौकारबात्कण्डूपरिगतवच्चाबहाव्याधिप्रतीकारत्वादसुखे यस्मिन्सुखाभिमानो मूढस्य । तद्यथा । तौत्रया त्वछोणितमांसानुगतया कण्ड्वा · परिगतात्मा काठशकलोचोष्टशर्करानखशुक्रिभिर्वि- 5 चिनगात्रो रुधिराद्रः कण्डूयमानो दुःखमेव सुखमिति मन्यते । तदम्मैथुनोपमेवौति मैथुनाड्युपरमः श्रेयान् ॥ तथा परिग्रहवानप्राप्तप्राप्तनष्टेषु काझारक्षणशोकोद्भवं दुःखमेव प्राप्नोतीति परिपहाड्युपरमः श्रेयान् । इत्येवं भावयतो अतिनो व्रते स्थैर्य भवति ॥ किं चान्यत् * D स्पर्श।
+ C शिला for शकल । # D adds परिपहेषु प्राप्ननटेषु कांक्षाशोको प्राप्तेषु च रक्षणं उपभोगे चावितिः।
§ K adds after rol oqatarttuæfa: B adds guitarduræfa H कांक्षारक्षणोपभोगाविष्टतिशोकोद्भवं । || Cadds after प्रामोतीनि। उपभोगे वा विटप्तिरिति । १ s स्यादेतदित्यादिना ग्रन्थेनाशंकते । २ तदित्यनेन स्पर्शनसुखमभिसंबध्यते । ३ व अतः परिग्रहाइपरमः श्रेयान् इत्येवं भावयत इत्यादिना दुःखमेवेत्यस्य सूत्रस्य परिसमाप्तिमादर्शयति । ततश्च ये भाष्यमेव कयापि बुझ्या सूत्रीकृत्याधीयते "व्याधिप्रतीकारत्वाकण्डूपरिगतवच्चाब्रह्मेति । तथा परिग्रहे प्राप्तनटेषु कांक्षाशोको प्राप्तेष च रक्षणमुपभोगेवटप्तिरिति”। तदनाएं सूत्रकरणमिति विज्ञायते । यदि च सूत्रं स्यात्तत उपभोगे चाविप्तिरिस्यावयवस्य विवरणं स्यात् । न चास्ति । तस्मादना सूत्रद्दयमन्तरालकमिति । एवमित्युक्तेन प्रकारेण भावयतो वासयतः स्थैर्य वतिनो व्रतानां भवति ।