________________
तत्त्वार्थाधिगमसूत्रम् । [ ० २०१६-२२ । ]
संस्कृताः शरौरप्रदेशाः । निर्माणनामाङ्गो * पाङ्गप्रत्यया' मूलगुण निर्वर्तनेत्यर्थः ॥ उपकरणं बाह्यमभ्यन्तरं च । निर्वर्तितस्यानुपघातानुग्रहाभ्यामुपकारौति ॥
88
लब्ध्युपयोगौ भावेन्द्रियम् ॥ १८ ॥
लब्धिरुपयोगच भावेन्द्रियं भवति । लब्धिर्नाम गति - 5 जात्यादिनामकर्मजनिता तदावरणीयकर्मक्षयोपशमजनिता चेन्द्रियाश्रयकर्मोदयनिर्वृत्ता च जीवस्य भवति । सा पञ्चविधा । तद्यथा । स्पर्शनेन्द्रियलब्धिः रसनेन्द्रियलब्धिः घ्राणेन्द्रियलब्धिः चचुरिन्द्रियलब्धिः श्रोत्रेन्द्रियलब्धिरिति ॥ उपयोगः स्पर्शादिषु ॥ १८ ॥
स्पर्शादिषु मतिज्ञानोपयोग दूत्यर्थः । उक्तमेतदुपयोगो लक्षणम्?। उपयोगः प्रणिधानमायोग || स्तद्भावः परिणाम दूत्यर्थः ॥ एषां च सत्यां निर्वृत्तावुपकरणोपयोगौ भवतः । सत्यांच लब्धौ निर्वृत्त्युपकरणोपयोगा भवन्ति । निर्वृत्त्यादीनामेकतराभावे विषयालोचनं न भवति ।
•
10
मेवैतदिति । § II. 4.
15
* K omits चङ्ग |
+ KB वा ।
+ S says: some doubt whether this is a sutra, but he adds, their K margin टीकाकारमवे
view is wrong.
चमिदं केषांचिन्ावे भाष्य
K प्रयोगः ।
1 s probably omits च ।
१ s मध्यव्यवस्थितो नामशब्द उभयं विशेषतयाक्षिष्यति । ...... ते कर्मणी प्रत्ययं कारणं निमित्तं यस्या निवृत्तेः सा निर्माणनामाङ्की
पाङ्गप्रत्यया ।