________________
[अ० २ । सू. २३-२५।] द्वितीयोऽध्यायः ।
३५
प्रबाह । उक्तं भवता पञ्चेन्द्रियाणौति । तत्कानि तानौन्द्रियाणौत्युच्यते ।
स्पर्शनरसनघ्राणचक्षुःश्रोचाणि ॥ २० ॥ स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रमित्येतानि पञ्चेन्द्रियाणि ॥ 5 स्पर्शरसगन्धवर्णशब्दास्तेषामर्थाः ॥२१॥ एतेषामिन्द्रियाणामेते स्पर्शादयो ऽर्था भवन्ति यथामङ्यम् ॥
श्रुतमनिन्द्रियस्य ॥ २२॥ श्रुतज्ञानं विविधमनेकद्वादश विधं नोइन्द्रियस्यार्थः।
प्रचाह । उकं भवता पृथिव्यवनस्पतितेजोवायवो दौन्द्रि10 यादचा नव जीवनिकायाः। पञ्चेन्द्रियाणि चेति। तत्किं कस्थेन्द्रियमिति । अत्रोच्यते ।
__ वाय्वन्तानामेकम् ॥ २३॥ पृथिव्यादीनां वाय्वन्तानां जीवनिकायानामेकमेवेन्द्रियं सूत्रक्रमप्रामाण्यात्प्रथमं स्पर्शनमेवेत्यर्थः । 15 कृमिपिपीलिकाभ्रमरमनुष्यादीनामेकैकवानि॥२४॥
कृम्यादीनां पिपीलिकादौनां भ्रमरादौनां मनुष्यादीनां च यथासङ्ख्यमेकैकद्धानौन्द्रियाणि भवन्ति । यथाक्रमम्। तद्यथा । कृम्यादौनां अपादिक-नूपुरक-गण्डूपद-शङ्ख-शुक्तिका शम्बका* II. 15. + II. 13, 14..... - HI. 15. 8 Var S omits मनुष्यादौनाम् ।